________________
३६
सवृत्तिकः कविदर्पणः
[ कडवकनिवहः संधि: पद्धतिकादिभिश्चतुर्भिः पुनः कडवम् । संधिमुखे कडवान्ते ध्रुवा च ध्रुवकं च घत्ता वा ॥ ७३ ॥
सा त्रिविधा षट्पदी चतुष्पदी च द्विपदी च तासु पुनर्दे । षट्चतुष्पद्यो कडवक निधने छड्डणिकानाम्न्यावपि ॥ ७४ ॥ ]
तथान्तरसमार्धसमा संकीर्णा सर्वसमा चेति चतुर्धा चतुःपदी । यच्छन्दः कन्दली -
अह चउपईओ चउहा हवंति अन्तरसमा तहद्धसमा । संकिन्ना सव्वसमा य तासु तावंतरसमाओ || ७५ ॥ विसमे सेगा सेगा सत्ताई सोल जाव पत्तेयं । अट्ठाई जा सतरस सेगा सेगा समे मत्ता ॥ ७६ ॥ चंपयकुसुमाइणामियाओ जाईओ हुंति पणवन्ना । दिसिगहव सुहयर ससरसायर सिहिणयणचंद भेएहिं ॥ ७७ ॥ एआओच्चिय सुमणोरमाइनामाओ वच्चए मुणह | एवं दहुत्तरसयं चउपई अंतरसमाओ || ७८ ॥ अंतरसमयच्चिय दुइयतइयपायाण विणिमयंमि कए । अद्धसमा य दहुत्तरसयसंखा तेहिं णामेहिं ॥ ७९ ॥ दुहि तिहि चउहिवि विसरिसपाएहि विमिस्सियाओ संकिन्ना । सव्वसमाओं पुण सरीसएहिं सव्वेहिं पाएहिं ॥ ८० ॥ [ अथ चतुष्पद्यश्चतुर्धा भवन्ति अन्तरसमाः तथार्धसमाः । संकीर्णाः सर्वसमाश्च; तासु तावदन्तरसमाः ॥ ७५ ॥ विषमे सैका : सैकाः सप्तादयः षोडश यावत्प्रत्येकम् । भष्टादयो यावत्सप्तदश सैकाः सैकाः समे मात्राः ॥ ७६ ॥
चम्पककुसुमादिनाम्न्यो जातयो भवन्ति पञ्चपञ्चाशत् । दिग्ग्रहवसुहयरसशरसागरशिखिनयनचन्द्रभेदैः ॥ ७७ ॥ एता एव सुमनोरमादिनाम्नीः व्यत्यये जानीत | एवं दशोत्तरशतं चतुष्पद्यः अन्तरसमाः ॥ ७८ ॥ अर्धसमानामेव द्वितीयतृतीयपादयोः विनिमये कृते । अर्धसमाश्च दशोत्तरशतसंख्याः तैः [एव] नामभिः ॥ ७९ ॥
[ द्वितीयोद्देशे
द्वाभ्यां त्रिभिश्चतुर्भिरपि विसदृशपादैः विमिश्रिताः संकीर्णाः । सर्वसमाः पुनः सदृशैः सर्वैः पादैः ॥ ८० ॥ ]
कुङ्कुमाद्यास्तुः चतुःषष्टिधा द्विपदी । तयोः पञ्चाननललितामलयमारुतकदोहकापदोहकाचाः कतिचिदन्तरसमाचतुष्पदीभेदाः कुङ्कमाद्याश्च कतिचिदद्विपदीभेदाः पञ्चाननललिता च बहुशः संधिमुखेषु प्रयुक्ता दृश्यते ॥ २९ ॥ ३० ॥ ३१ ॥