SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ३२ सवृत्तिके कविदर्पणे [द्वितीयोद्देशे उदा०- कय वयंसि दुहुदाहु देहि जक्कंगुच्चोडणु ___उण्हु सासु मुहि महुरअहररसअमयविलूडणु। अंसुसित्थु थणवत्थु वयणु विच्छाउ निहालह दुल्लहवल्लहविप्पलंभु किम्व वहलिउ वालह ॥ २५.२ ॥ वत्थुवयणं । [ कृता वयस्ये दु:खदाहा देहे चन्दनचर्चा उष्णः श्वासो मुखे मधुराधररसामृतविलोडनः । अश्रसिक्तं स्तनवस्त्रं वदनं विच्छायं निभालयत __ दुर्लभवल्लभविप्रलम्भः किमिव बहलीकृतो बालायाः ।। २५.२ ॥ ] 'चक्कंगि 'त्ति चन्दनम् ॥ २५.२ ॥ रसटा उच्छाहो तइयपंचमा मज्झका अजा सेसा। इह चउपईसु पायं विसमसमपयाण अणुपासो ॥ २६ ॥ [रसटाः उत्साहस्तृतीयपञ्चमौ मध्यको अजा शेषाः । इह चतुष्पदीषु प्रायो विषमसमपादयोरनुप्रासः ॥ २६ ॥] षट् चतुर्मात्रा उत्साहः । अत्रापवादः । तृतीयपञ्चमौ मध्यकौ । जगणरहिताः शेषाः । इहैतासु गाथावर्ज चतुष्पदीषु विषमसमयोः पादयोरनुप्रासः । प्रायोग्रहणात्पञ्चाननललितादौ समपादयोरिति ॥ २६ ॥ उदा०-नो वीरह मंडलग्गि लग्गइ न वसइ सायरि नो खिल्लइ महुमहउरि न य वियरइ कमलायरि । वेसायणसिहिणि नवि लसइ करिदसणि न पसरइ लच्छि थिरत्तणु पुरिसह उच्छाहि परि जइ करइ ॥२६.१ ॥उच्छाहो । [न वीराणां मण्डलाये लगति न वसति सागरे न खेलति मधुमथनोरसि न च विचरति कमलाकरे । वेश्याजनस्तने नापि लसति करिदशने न प्रसरति लक्ष्मीः स्थिरत्वं पुरुषस्योत्साहे तु जगति करोति ॥ २६.१ ॥] स्पष्टः ॥ २६.१ ॥ (इति) चतुष्पदीप्रकरणम् ॥ अथ पञ्चपदी। तगणदुगटगणलहुणो पढमतइयपंचमेसु चरणेसु । टा णवरि तइयपंचमपाएसुं मज्झकच्चेय ॥ २७ ॥ दुइयतुरिएसु टदुगं चो य इमा तिपयरइयपुव्वद्धा। तइयप्पंचमपयअणुपासा मत्ता पउरभेया ॥ २८ ॥ [तगणद्विकटगणलघवः प्रथमतृतीयपञ्चमेषु चरणेषु । टौ केवलं तृतीयपञ्चमपादयोर्मध्यकावेव ॥ २७ ॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy