________________
३२ सवृत्तिके कविदर्पणे
[द्वितीयोद्देशे उदा०- कय वयंसि दुहुदाहु देहि जक्कंगुच्चोडणु
___उण्हु सासु मुहि महुरअहररसअमयविलूडणु। अंसुसित्थु थणवत्थु वयणु विच्छाउ निहालह
दुल्लहवल्लहविप्पलंभु किम्व वहलिउ वालह ॥ २५.२ ॥ वत्थुवयणं । [ कृता वयस्ये दु:खदाहा देहे चन्दनचर्चा
उष्णः श्वासो मुखे मधुराधररसामृतविलोडनः । अश्रसिक्तं स्तनवस्त्रं वदनं विच्छायं निभालयत
__ दुर्लभवल्लभविप्रलम्भः किमिव बहलीकृतो बालायाः ।। २५.२ ॥ ] 'चक्कंगि 'त्ति चन्दनम् ॥ २५.२ ॥
रसटा उच्छाहो तइयपंचमा मज्झका अजा सेसा। इह चउपईसु पायं विसमसमपयाण अणुपासो ॥ २६ ॥ [रसटाः उत्साहस्तृतीयपञ्चमौ मध्यको अजा शेषाः ।
इह चतुष्पदीषु प्रायो विषमसमपादयोरनुप्रासः ॥ २६ ॥] षट् चतुर्मात्रा उत्साहः । अत्रापवादः । तृतीयपञ्चमौ मध्यकौ । जगणरहिताः शेषाः । इहैतासु गाथावर्ज चतुष्पदीषु विषमसमयोः पादयोरनुप्रासः । प्रायोग्रहणात्पञ्चाननललितादौ समपादयोरिति ॥ २६ ॥ उदा०-नो वीरह मंडलग्गि लग्गइ न वसइ सायरि
नो खिल्लइ महुमहउरि न य वियरइ कमलायरि । वेसायणसिहिणि नवि लसइ करिदसणि न पसरइ
लच्छि थिरत्तणु पुरिसह उच्छाहि परि जइ करइ ॥२६.१ ॥उच्छाहो । [न वीराणां मण्डलाये लगति न वसति सागरे
न खेलति मधुमथनोरसि न च विचरति कमलाकरे । वेश्याजनस्तने नापि लसति करिदशने न प्रसरति
लक्ष्मीः स्थिरत्वं पुरुषस्योत्साहे तु जगति करोति ॥ २६.१ ॥] स्पष्टः ॥ २६.१ ॥ (इति) चतुष्पदीप्रकरणम् ॥
अथ पञ्चपदी।
तगणदुगटगणलहुणो पढमतइयपंचमेसु चरणेसु । टा णवरि तइयपंचमपाएसुं मज्झकच्चेय ॥ २७ ॥ दुइयतुरिएसु टदुगं चो य इमा तिपयरइयपुव्वद्धा। तइयप्पंचमपयअणुपासा मत्ता पउरभेया ॥ २८ ॥ [तगणद्विकटगणलघवः प्रथमतृतीयपञ्चमेषु चरणेषु । टौ केवलं तृतीयपञ्चमपादयोर्मध्यकावेव ॥ २७ ॥