________________
૧૬૦
सर्पश्च कृष्णसर्पः । नीलंच तदुत्पलंच - नीलोत्पलम् । रक्ता चासौ लताच रक्तलता । अपवाह
१. જો નામ વવાચક અને પુલ્ડિંગનું હાય તા વિશેષણ અથવા વિશેષણ તરીકે વપशयसा शब्दनी पूर्वे भुडाय छे. नेभडे कठश्रोत्रियः = ४४ मेवो ने प्राह्मणु। अग्निस्तोकः=थोडे। अभि । कठाध्यापकः = ४४ मेवो ने अध्याय । उदश्वित्कतिपयम् । कठप्रवक्ता । कठधूर्तः । गोमतल्लिका । गोमचर्चिका । गोतल्लजः । गोप्रकाण्डम् । गवोद्धः ।
૨. ધિક્કારાયલા માણસો અથવા ચીજો વાચક અર્થ કરવા હાય તે पाप, अणक, ને પુરુલ્લિત શિવાયના વિશેષણ અથવા વિશેષણ તરીકે વપરાયલા શબ્દ નામની પછી भुाय छे. ?भडे वैयाकरणखसूचिः = नहारो वैया४२ । मीमांसकदुर्दुरूढः= नास्ति भीभांस । पशु पापनापितः = भराय हुन्नभ। किंराजा = नहारो शन्न ।
३. कुमार ने कुमारी नेो थयो । कुमार, ले श्रमणा, प्रव्रजिता, कुलटा, भर्मिणी, ताप
सी, दासी, अध्यापक, पण्डित, पटु, मृदु, कुशल, चपल के निपुण लेडे भेडाय तो पहेलो भुडाय छे. नेमडे कुमारश्रमणा = कुमारी लिमार | कुमारगर्भिणी=5भारी गर्ल'वाणी। कृमारमृदु = नान्नु हुँ१२ । कुमारमृद्वी = नान्तु
वरी ।
४. कडार, भिक्षुक, कुञ्ज, बर्बर, खञ्ज, काण, गौर, वृद्ध, पिंग, पिंगल, तनु, बधिर, खो ड (=संगडेो) कुण्ठ ( =मुठ्ठो, सुस्त ), खलति ( =भाथे तास पडेसेो), ने जठर (=5 हाजु), मे शम्हो पहेला अथवा मील भुअय छे. भडे कडारजैमिनिः अथवा जैमिनिकडारः ।
५. वृन्दारक, नाग ने कुअर डुभेश छेल्या भुमय छे ?भ नृपवृन्दारकः । तापसकुअरः । पुरुषनागः ।
६. कतर ने कतम हमेश पहेला यावे छे.
२५. एक, सर्व, जरत्, पुराण, नव, केवल, पूर्व, अपर, प्रथम, चरम, समान, मध्य, मध्यम ने जघन्य (= छेउ पाछयो) उमेश पडेलां आवे छे, ने वीर पडेसो अथवा जीले यावे छे. अपर नी पछी अर्ध मावे तो अपर तु पश्च थाय छे. नेभडे एकनाथः । पश्चार्धः । एकवीरः । वीरकः ।
ગ. ક્રિયાવાચક શિવાયના વિશેષણ તેવા વિશેષણા સાથે જોડાય છે ત્યારે અર્થના પ્રમાણમાં थडेसा जीन्न भुाय छे. भङे आदौशुक्लः पश्चात्कृष्णः-शुक्लकृष्णः ।
અપવાદ
१. एक, सर्व, जरत्, पुराण, नव ने केवल, ने पूर्व, अपर, प्रथम, चरम, जघन्य, समान, मध्य मध्यम लेडे लेडाय तो, पूर्व महि पेडेला भुजय छे, ने एक माहि भांडाभांडे लेडाय तो सर्व, एक नी पूर्वे, जरत्, सर्वनी पूर्वे, ने मे प्रभा जी - लग्यो भुाय छे. नेभ} सर्वैकः । जरत्सर्वः । पुराणजरत् ।
ソ
२. युवन् क्यारे खलति, पलित, वलिन डे जरती भेडे लेडाय छे त्यारे पहेलो भुअय छे. भडे युवा चासौ जरती च = युवजरती = भुवान पशु घरडाना જેવુ... આચરનારી સ્ત્રી.