________________
१६१
ધ. કિયાવાચક વિશેષણુના શબ્દ ના પશ્ચાત્ત ના સંબંધથી જોડાય છે ત્યારે ક્રિયાના સમ__ या उभप्रमाणे पडसा भी भुय छे. भ स्नातानुलिप्तः । पीतप्रतिबद्धः।। ३. तव्य, अनीय, य ने तुल्य ना मत अने तेवा अर्थवाही राय छ त्यारे
__ पडसा भुय छे. सभडे उष्णं च तद्भोज्यं च=भोज्योष्णम् । ૩. સમાસ થતા શબ્દમાં થતા ફેરફાર ક. પહેલા પદના અંતમાં થતા ફેરફાર:
१. महत् पडो शह डाय तो तेना महा थाय छे. भडे महादेवः । २. कुत्सितना यता कुना त्रि, रथ, वद, तृण ने २१२हिनामनी पूर्वे कत् थाय छे. " , पथिन् अने अक्ष नी पूर्व ने कु नो अर्थ "या" डाय
"त का थाय छे. , पुरुष नी पूर्व वि४८ का थाय छे.
___ उष्ण नी पूर्व का, कव् कत् थाय छे. सभ कुत्सितश्चासावश्वश्व-कदश्वः । कुत्सितश्चासौ रथश्च-कद्रथः । कुत्सितं च तदुष्णं च-कोष्णं, कवोष्णं, ने कदुष्णं । कुत्सितं च तद् जलं च-काजलं थोड
ज, ने कुजलं-मराम । રૂ. સર્વનામના સ્ત્રીલિંગના શબ્દની પછી કઈ પણ શબ્દ આવેતે તે સ્ત્રીલિંગને શબ્દ
पुगिनी थाय छे. सम पूर्वा च सा शाला च-पूर्वशाला। सर्विका च सा भार्या च-सर्वकभार्या। ४. जातीय ने देशीय प्रत्ययानी पूर्व तम प्रिया, मनोसा, कल्याणी, सुभगा, भक्ति,
सचिवा, स्वसा, कान्ता, क्षान्ता, समा, चपला, दुहिता, वामा, अबला, ने तनयानी પૂર્વે તથા ચતુર જેવા પૂર્ણ અર્થવાળા શબ્દની પૂર્વે પુલિંગને થયેલે ૩ કારાંત શિવાયને સ્ત્રીલિંગને શબ્દ હોય તે તે સ્ત્રીલિંગને શબ્દ પુલિંગને થાય છે. જેમકે पाचिका+ जातीया-पाचकजातीया । पाचिका+देशीया-पाचकदेशीया। महती च सा प्रिया चमहाप्रिया । दत्ता च सा भार्या च-दत्तभार्या । पञ्चमी च सा भार्या च-पञ्चमभार्या । पाचिका च सा स्त्री च-पाचकस्त्री । सौनी च सा भार्या च-सौनभार्या । सुकेशी च सा भार्या च-मुकेशभार्या । ब्राह्मणी च सा भार्या चब्राह्मणभार्या। महती च सा चतुर्दशी च-महाचतुर्दशी। महती च सा नवमी च-महानवमी । कृष्णा च सा चतुर्दशी च-कृष्णचतुर्दशी। पोटा, युवति, स्तोक, कतिपय, गृष्टि, धेनु, वशा, वेहत, बकयणी, प्रवक्त, श्रोत्रिय, अध्यापक, धूर्त ने प्रशसा वाय शहानी पूर्व उरात शिवायना वर्गवाय પુલિંગના થયેલાં સ્ત્રીલિંગને શબ્દ આવે છે તે સ્ત્રીલિંગને શબ્દ પુલિંગને થાય છે ને કલમ ૨ જી ના અપવાદ ૧ લામાં બતાવ્યા મુજબ પહેલે આવે છે). જેમકે इभा च सा पोटा च-इभपोटा=नुवान ५३पना सक्षवाणी ली। इभा च सा युवतिध-भयुवतिः नुवान । गौश्च सा गृष्टिश्च-गागृष्टि पडेसा वेतनी आय । गौच सा धेनुश्च-गोधेनुः तरतनी नदी ॥य । गौश्च सा वशा च-गोवशा =aixel आय । गौश्च सा वेहत् च-गोवहत् गलन भारनारी आय । गौश्च सा