________________
४२ ]
वृत्तमुक्तावल्याम् यथा-अमुना यमुनाकूलवटमूलविहारिणा ।
हारिणा हरिणा हन्त हेलितं हृदयं मम ।। ६० ।। महालक्ष्मीवृत्तम्
रत्रयं यत्र सन्दीयते पादशोभा समानीयते ।
तन्महालक्ष्म्यदो नामकं वृत्तमन्तःसुधाऽऽचामकम् ।। ६१ ।। यथा-पण्डितालीमनोहारिणी कापि वाणी चमत्कारिणी।
मोदवृन्दैकविस्तारिणी मन्मुखान्तर्जनोद्धारिणी ।। ६२ ॥ अथ सारङ्गिका
सलघुचतुष्कं निहितं गयुगलमन्ते विहितम् ।
सगणसमेतं सुविदः ! कलयत सारङ्गमदः ॥ ६३ ।। यथा-कुचजितनारङ्गिकया दृगुदितसारङ्गिकया।
विरचितमन्दस्मितया विदलितचित्तोऽस्मि तया ॥ ६४ ।। अथ पाईत्ता
चत्वारः स्युर्यदि गुरवः शुद्धा वेदाः' सुविदुरवः ।
अन्ते वक्रो भवति सदा पाईत्ताख्यं जयति तदा ।। ६५॥ यथा-चामं चामं चरितरसान्नामं नामं निजशिरसा।।
श्यामं वामं कमलदृशं कामं रामं भजत भृशम् ।। ६६ ॥ प्रथ कमला
वसुलघुपरिकलिता मुखहृतगुरुललिता ।
मदुपदगतिरमला विलसति किल कमला ।। ६७ ॥ यथा-भवजलनिधितरणं निखिलसुजनशरणम् ।
हृदयतिमिरहरणं कलयत हरिचरणम् ॥ ६८ ॥ अथ बिम्बवृत्तम्
भवति लघुपञ्चकं चेत् तदनु रगणक्रमं चेत् ।
वदनगुरुलग्नचित्तम् कलय ननु बिम्बवृत्तम् ॥ ६ ॥ १. चत्वारो गुरवः, शुद्धाः (लघवः) वेदाः (चत्वारः) अन्ते वक्र: (गुरुः) तदा
'पाईत्ता' च्छन्दः ।