SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ तृतीयो गुम्फः . . [ ४३ यथा-कलितकमलाविलासं ललितरसरासलासम् । सततकमनीयशीलं भजत हरिमभ्रनीलम् ।। १०० ।। तोमरच्छन्दः सगणैकमञ्जिमपालि जगणद्वयातिशालि । इति तोमराभिधवृत्तमतुल विधेहि सुवृत्त ।। १०१ ।। यथा-गुणगानगुम्फितसाम दुरितौघपावननाम ।। भज राममेव ललाम-मभिराममद्भुतधाम ॥ १०२ ।। अथ नवाक्षरप्रस्तारः [मालीवृत्तम्] भूखण्डख्याता वक्रा वर्णाः शोभन्ते यस्यां पादे पादे । तद्रूपा मालीनाम्ना वृत्तं संप्रोक्त लोके छन्दोविद्भिः ॥ १०३ ।। यथा-नृत्यन्ति स्वैरं विद्युन्माला गर्जन्ति स्निग्धाम्भोभृज्जालाः । वान्त्येते मन्दाः शीता वाताः क्व प्रेयस्यस्मिन् काले याता ॥१०४॥ अथ दशाक्षरा यदि तोमरस्य मुखे धृतं गुरुरूपमक्षरमादृतम् । तदवेहि संयुतनामकं ननु वृत्तमस्त्यभिरामकम् ॥ १०५॥ यथा-चतुरङ्गसंततनर्तिनः पवमानसंमितवर्तिनः । तव वाजिनो विहगोपमा विलसन्तु जातनभ:क्रमाः ॥ १०६ ॥ अथ चम्पकमाला स्याद् भगणान्ते यद्गुरुयुग्मं संतनुत द्विःसंगतमेवम् । चम्पकमालानाम सुवृत्तं राजति भूयो मोहितचित्तम् ॥ १०७ ॥ यथा-पीतदुकूलं मङ्गलमूलं सेवितहंसापत्यसुकूलम् । सेवकलोकानामनुकूलं तं शरणं कुर्वे हृतशूलम् ।। १०८ ।। अथ मणिबन्धाख्यम् चम्पकमाला निश्चरमा चेतसि धार्या सा परमा। स्यान्मणिबन्धं वृत्तमदः शंसत संसन्मध्यसदः ।। १०६ ॥ यथा-अम्बरविद्युयोतधरं कुन्द-बलाकाजातभरम् । मोदनलीलावारिझरं भावय कञ्चिन्मेघवरम् ।। ११०॥
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy