________________
पद्यानि १६-२२] सटीको वृत्तजातिसमुच्चयः
मंग्गओ सुरगअस्स णिउत्ते
पाअअम्मि परिणदिअअस्स ॥ १९ ॥ देहि सचामररूपसहारे दृष्टिं सेरसे नरेन्द्रे ।
मार्गतः सुरगजस्य नियुक्त पौदे परिनिन्दितस्य ॥ १९ ॥ . परिनिन्दितस्य पादे दृष्टिं देहि । किंभूते । सह चामरेण वर्तमाने तथा सरूपे सह(हा)रे च। सह रसेन वर्तते योऽसौ नरेन्द्रः तस्मिन्नपि दृष्टिं देहि । किंभूते नरेन्द्रे । मार्गतः पृष्ठतः सुरगजस्य आदिलघोर्नियुक्ते ॥ १९॥ बिइआविरुद्ध इति ।
बीआविरुद्धथणहारए
आणंदिअस्स कुण पाअए। जोहं सरहं सतुरंगअं
विरमे अ वरोरु धअग्गरं ॥ २० ॥ द्वितीयाविरुद्धस्तनहारे आनन्दितस्य कुरु पादे ।
योधं सरथं सतुरङ्गं विरामे च वरोरु ध्वजाग्रम् ॥ २०॥ आनन्दितस्य च पादे चतुर्मात्रास्त्रयश्चतुर्थस्तु त्रिमात्रः कार्य इति तात्पर्यम् । द्वितीये च सामान्येन मध्येगुरोरविरोध इति ॥२०॥ सतुरंगम इति ।
सउरंगमए सारणे संजोहए
विहआहिवई व विसहरं व मुद्धिए। ठविअम्मि ,वे अंतिमए(ध)अवडावए . महुरक्खरए कीलणअस्स पाअए ॥२१॥ सतुरङ्गमे [स]वारणे [स]योधे विहगाधिपतिं वा विषधरं वा मुग्धे ।
स्थापिते देहि भन्तिमध्वजपताके मधुर(रा)क्षरे क्रीडनकस्य पादे ॥ २१ ॥ क्रीडन[क]स्य [पादे] चतुर्मात्रगणत्रये स्थापिते मध्यलघोश्चतुर्थगुरोर्वा स्थितिविधेयेत्यर्थः । अन्तिमे(मा) ध्वजपताके(का) यस्येति पादविशेषणम् । विहगाधिपतिर्गरुडः । विषधरो भुजगाधिपः ॥ २१ ॥ हाररसाण इति ।
हाररसाण तिअम्मि णअंगि विइण्णे
देसु सणेउर[रू] अजुअंचे पुरिल्लं
१ समग्गयो AB. २ सरथे AB. ३ परे AB. ४ द्वितीयेन AB. ५ मध्ये गुरु: AB. ६ सवारणज्जेहए AB. ७ देसु Com. ८ चतुर्थीगुरोर्वा AB. ९ संफुरिलं AB.