SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४० - सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः चउगणघडिआ विरामबाणआ . होति अणिद्धाइआइ पाअआ ॥ १६ ॥ प्रथमकद्वितीयौ भवतो योधौ तृतीयनिरूपितनरेन्द्रविप्राः । चतुर्गणघटिता विरामबाणा भवन्ति [च] निर्वापितायाः पादाः ॥१६॥ निर्वापिताया एवंभूताः पादाः भवन्ति । एवं प्रथमद्वितीयौ बाणौ भवतः । तृतीयेन च निरूपितो नरेन्द्रो विप्रो वेति पादविशेषणम् । स्पष्टमन्यत् ॥ १६॥ सतुरंग इति । सतुरंगरहस्स देसु पुरओ _णिअमेण थणं व विप्पअं वा। विरम अ करं च कण्णअं व सुंदरि बाणासिआइ पाए ॥ १७ ॥ सतुरारथस्य देहि पुरतो नियमेन स्तनं वा विप्रं वा। विरामे [च] करं वा कर्ण वा सुन्दरि वार्णासिकायाः पादे ॥ १७ ॥ सह तुरङ्गेन योऽसौ वर्तते रथस्तस्य पुरतोऽग्रे नियमेन स्तनं वा वित्रं वा देहि । विरामेऽन्ते करं वा कर्ण वा। अनेन मन्दबुद्धिव्युत्पादने मुखेदोदाहरणं पर्यन्ते (?) यस्मात्स्तनस्थाने विप्रो भवत्येव । तथान्ते करकर्णवर्जमन्यस्य नैवावकाश इति ॥ १७॥ तुरअ इति । तुरअ सुअण्णा ___ उवहिंवि(मि) विइण्णआ। सुंदरि खाए समरे रसमज्झआ ॥ १८ ॥ तुरगसुपर्णावुधौ वितीणों। सुन्दरि खब्जके समरे रसमध्यौ ॥ १८॥ . उदधौ विषमपादे तुरङ्गसुपर्णी वितीर्णौ दत्तौ । समरे समपादे रसो मध्ये येषां तौ। सुपर्णो गरुडः ॥ १८॥ देहि इति। दे सुचामरसरूअसहारे दिट्ठिअं सरसंअम्मि गरिदे । १ द्वितीय, AB. २ द्वितीयौयौ AB. ३ ननरेन्द्रो AB. ४ वाणवासिकाया: AB. ५ विपुरं AB. ६ सनेन समध्यौ AB. ७ विस्तीणौँ AB. ८ सचामर Com. ९ सरासअम्मि गणरिंदो AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy