SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पद्यानि ९-१५] सटीको वृसजातिसमुञ्चयः हरिहरिणहस्तिकदंबकुंदनयविनयविक्रमोत्साहाः । धर्मार्थकामसहिता एकोनत्रिंशत्स्कन्धका भवन्ति ॥ १२ ॥ गीतिलक्षणमाहगाहा इति । गाहापुन्वद्धं जीअ सुअणु पुन्वद्धपच्छिमद्धाई। सा पिंगलेण गीइत्ति दाविआ सव्वछंदवित्ताण ॥ १३ ॥ गाथापूर्वार्धमिव यस्याः पूर्वार्धपश्चार्थे । सा पिङ्गालेन गीतिरिति दर्शिता सर्वछन्दोविदाम् ॥ १३ ॥ गाथैव गीतिः । इयांस्तु विशेषः । चतुर्दशेऽपि यत्र लघोविधानं तत्रास्या मध्यगुरुर्विधेय इति सर्वच्छन्दोविदां प्रथमं पिङ्गलेन दाविआ दर्शिता प्रकटीकृता ॥१३॥ किंच गाहापच्छद्धं इति । गाहापच्छद्धं विअ पुव्वद्धं पच्छिमद्धं च । जीसे सा उवगीई तेणं चिअ लक्खणे भणिआ ॥ १४ ॥ गाथापश्चार्थमिव पूर्वाधं पश्चिमा च । यस्याः सा उपगीतिस्तेनैव लक्षणे भणिता ॥ १४ ॥ तेनैव पिङ्गलेन सा स्वस्मिन् लक्षणे उपगीतिः भणिता । यस्या गाथा[याः] पश्चार्धेन सदृशमेव - द्वयेपि लक्षणं भवति । षष्ठचतुर्दशयोर्लघुरित्यर्थः ॥ १४॥ . एवं द्विपद्यादिवृत्तजातिषट्कमुक्तम् । इदानीं विलासिन्यादीनामाह-मणिविराम इति । मणिविरामबाणाण मइझओ घितुआण दो दे सिलीमुहो(हे)। पत्थिवं च तइ विलासिणी पाअअम्मि फुडणेउरिल्लिए ॥१५॥ मणिविरामबाणानां मध्याद् गृहीतानां द्वौ देहि शिलीमुखौ । पार्थिवं च तृतीयं विलासिनीपादे स्फुटनूपुरवति ॥ १५ ॥ बाणाः पञ्चमात्रा गणाः । तेषां त्रयो मणिविरामा गुर्वन्ताः पञ्च लघुविरामाः । त्रयः गुर्वन्ताः सुरगजाद्यास्तेषां गृहीतानां मध्यादन्यतमौ द्वौ पञ्चमात्रौ देहि । ततस्तृतीयः पार्थिवः । किंभूते पादे । स्फुटः प्रकटो नूपुरो गुरुन्रते यस्य ॥१५॥ पढमा इति । पढमा बीआ हुअंति जोहआ . तइअणिरूविअणरिंदविप्पआ । १ पुन्वद्धं विम जीए पुग्वद्ध. Com. २ छन्दोवित् AB. ३ लक्षणेन AB. ४ गतीतानां AB. ५ स्फुरति नूपुरवति AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy