________________
३८
सटीको वृत्तजातिसमुच्चयः
कर्णकरचरणविप्रांशकैः प्रथमस्थितैर्जानीहि । यथासंख्यं सर्वासां जातीनां वर्णपरिपाटीम् ॥ ८ ॥
जातीनां लक्ष्म्याद्यानां वर्णपरिपाटीमनेन क्रमेण ज्ञास्यथ । प्रथमं कर्णेन गुरुद्वयेन स्थितेनानन्तरं करेणान्तगुरुणा पश्चाच्चरणेनादिगुरुणा ततोऽपि विप्रांशकेनेति एवं प्रत्येकमंशकं यावद् गाथा हंसवधूः तावत्कार्यम् । अत्र च नांशका विवक्षिता इति । अपि तु क्रमेण रत्नस्य रसेन लोप इति । तेन करचरणयोरप्याववक्षा । सर्वथा गुरोर्लघुद्वयेन लोपादक्षरवृद्धिः प्रयोजनम् । अन्ये पुनरेतद्योगात् गाथाप्रभेदाः कोटिशः सन्ति तत्परमिति कथयन्ति । तदपि साधीयः । अस्मिंस्तु करचरणयोर्विवक्षैव । एतत् षष्ठानुवादपरं तत्र विस्तरेण प्रदर्श्यमानत्वात् ॥ ८ ॥
स्कन्धकलक्षणमाह — पंचन्ह इति ।
पंचण्ह सया पुरओ दुण्ह अ मग्गेण वारणाण णियमिअओ । जह दए पुग्वद्धे तह पच्छद्धेवि खंघअस्स गरिंदो ॥ ९ ॥
खंदएण खंदअस्स लक्खणं भणिअं ॥ पञ्चानां सदा पुरतो द्वयोश्वाग्रे वारणानां नियमितः । यथा दयिते पूर्वार्धे तथैव पश्चार्थे[sपि स्कन्धकस्य नरेन्द्रः ] ॥ ९ ॥ पूर्वार्धपश्चार्धे स्कन्धकस्य सदृशे कर्तव्ये इत्यर्थः ॥ ९ ॥ गाथावत्स्कन्धकजातयो भवन्तीत्याह - छव्वीसं इति ।
छव्वीसं जह गाहा रअणे लुत्ते रसम्मि वर्द्धते । एक्कोणत्तीसं खंधअस्स णामाई तह अ पिए ॥ १० ॥
षड्विंशतिर्यथा गाथा रहने लुप्ते रसे च वर्धमाने । एकोनत्रिंशत्स्कन्धस्य भेदास्तथैव ॥ १० ॥
स्पष्टार्थ गाथा ॥ १० ॥
एतेषां नामान्याह - पवण इति ।
पवणरविघणअहुअवहसुरणाहसमुद्दवरुणससिसेला । महुमाहवमअणजअन्तभमरा (र) सुअसारसमज (ऊ)रा ॥ ११ ॥ हरिहरिणहत्थिकाओं कुम्मो णअविणअविकमोच्छाहा । धम्मत्थकामसहिआ णवी (त्ती) सअ खंधआ होंति ॥ १२ ॥
पवनरविधन दहुतवहसुरनाथसमुद्रवरुणशशिशैलाः । मधुमाधवमदनजयन्तभ्रमरशुकसारसमयूराः ॥ ११ ॥
[चतुर्थो नियमः
१ ममुकं AB. २ भेआ [पिए] तहवि Com. ३ काअंबकुन्दणअ० Com.
खंदअणामाई ॥