________________
पद्यानि ५२-५४] सटीको वृत्तजातिसमुच्चयः
इअ दुवईओ अद्धसमाओ समत्ताओ। इअ कइसिट्ठवित्तजाईसमुच्चए तइओ णिअमो सम्मत्तो॥
सागर(रे) गजेन्द्रः श्वेताया रथाङ्ग ध्वजा(ज):।
. संयुगे तुरंगमो योधश्च सपार्थिवो मणिः ॥ ५४ ॥ श्वेतायाः विषमे चतुर्मात्रपञ्चमात्रत्रिमात्राः संयुगे तु त्रयश्चतुर्मात्राः गुरुश्च । तत्र तृतीयश्चचतुर्मात्री मध्यगुरुरित्यर्थः ॥ एवमेताः साकल्येन द्विपश्चाशद् द्विपद्य उक्ताः ।। ५४ ॥
इति तृतीयो नियमः।
१ संयोगे A. २ विषमेव चतु० B. ३ द्विमात्रा: AB. ४ संयोगे AB.