SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पद्यानि ५२-५४] सटीको वृत्तजातिसमुच्चयः इअ दुवईओ अद्धसमाओ समत्ताओ। इअ कइसिट्ठवित्तजाईसमुच्चए तइओ णिअमो सम्मत्तो॥ सागर(रे) गजेन्द्रः श्वेताया रथाङ्ग ध्वजा(ज):। . संयुगे तुरंगमो योधश्च सपार्थिवो मणिः ॥ ५४ ॥ श्वेतायाः विषमे चतुर्मात्रपञ्चमात्रत्रिमात्राः संयुगे तु त्रयश्चतुर्मात्राः गुरुश्च । तत्र तृतीयश्चचतुर्मात्री मध्यगुरुरित्यर्थः ॥ एवमेताः साकल्येन द्विपश्चाशद् द्विपद्य उक्ताः ।। ५४ ॥ इति तृतीयो नियमः। १ संयोगे A. २ विषमेव चतु० B. ३ द्विमात्रा: AB. ४ संयोगे AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy