SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [तृतीयो नियमः पाअं अतिण्णि सणेउरआ रअणायरअम्मि पसण्णिअए। स(सं)जुअअम्मि अ होइ पिए। करपल्लवआण चउक्कमिह ॥५२॥ प्रसन्ना। पादत्रिकं च सनूपुरं रत्नाकरे प्रसन्नायाः। संयुगे च भवति प्रिये करपल्लवानां चतुष्कमिह ॥ ५२ ॥ प्रसन्नायाः समपादस्थाने पादत्रयं नूपुरेना(णा)न्तस्थितेन सह वर्तमान(न) विधेयम् । समस्थानेऽन्तगुरवश्चत्वारः कार्याः । संयुगः संग्रामः । रत्नाकरः समुद्रः ॥ ५२ ॥ जोहरह इति । जोहरहंग संदणआ णंदाइ हुवन्ति साअरए। तुरअगअंदअ(प)त्थिवआ तस्सेअ धैवो अ संजुवए ॥ ५३ ॥ नंदा । योधरथाङ्गस्यन्दनाः नन्ता(न्दा)या भवन्ति सागरे । तुरगगजेन्द्रपार्थिवास्तस्या एवं ध्वजश्च संयुगे ॥ ५३ ॥ नन्दायाः सागरे विषमे चतुर्मात्रवर्ण(गण)योर्मध्ये पञ्चमात्रो भवति । तस्या एव संयुगे तुरगगजेन्द्रपार्थिवाश्च चतुर्मात्रा अविशेषेण तृतीयश्च मध्यगुरुरित्यर्थः । तस्मिंश्च समे ध्वजोन्ते कार्यः। अत्र सागरे सामान्येन चतुर्मात्रोऽन्ते विहितस्तथाप्यन्तगुरुष्कार्यः। न केवलमिह यावत्सर्वत्रैवान्ते यत्र चतुर्मात्रादिगणो विधीयते तत्रान्तगुरूणामेव विधानं नान्येषामित्यस्माभिरुदाहरणैश्चाभ्यूहितम् । अन्यत्र गज एव गजेन्द्रः इति चतुर्मात्रस्यैव विधाने(नं) न पञ्चमात्रस्यादिलघु(घो)रित्येतदप्युदाहरणाभ्यूहितमस्माभिः ॥ ५३॥ सागरए इति । साअरि(र)ए गइंदओ सेआइ रहंगअं धओ। संजुअए तुरंगओ जोहो अ सपत्थिओ मणी ॥ ५४॥ श्वेता। १ पामतिरं च सणेउरअं Com. २ पादाप्तयो AB. ३ वश्रुति ? ववोओ अ संजुवए AB. ४ वध AB. ५ चविशेषणतृतीयाश्च AB. ६ ध्वजेन्ते कार्य AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy