________________
पद्यानि ४६-५१]
सटीको वृत्तजातिसमुच्चयः
कुण हार इति
रयणाअर [अ]म्मि रहतुरआ हारओ अ । समरे स(सु)मुहीअ
जोहजुअं सुरर्गवो अ ॥ ४९ ॥ सुमुखी ।
रत्नाकरे रथतुरगौ हारश्च ।
समरे सुमुख्याः योधेयुगं सुरगजश्च ॥ ४९ ॥
स (सु) मुख्याश्चतुर्मात्रद्वयं गुरुश्च । विषमपादयोस्तु पञ्चमात्रेणादिलघुना आधिक्यमिति
तात्पर्यम् ॥ ४९ ॥
कुण हारविराम तिअं तो सारसिआई (इ) कराण समुद्दे । समरंगणयम्मि अ मुद्दे
पाअ अ तिणि मणीण जुअं च ॥ ५० ॥ सारसी ।
कुरु हारविरामे त्रिकं तावत् सारसिकायाः कर ( रा ) णां समुद्रे । समराङ्गणे च मुग्धे पादत्रिकं मयोर्युगं च ॥ ५० ॥
हे मुग्धे सारसिकायाः तावत्कर्राणामन्तगुरूणां त्रिकं हारविरामं कुरु समुद्रे विषमपादे । समराङ्गमे (णे) समे पादानामादिगुरूणां त्रिकं गुरुद्वयं चान्ते । ता तावदर्थे ॥ ५० ॥
कुण भामिणि इति ।
कुण भामिणिआएँ पिए
सारसिआइ कराण तिअं ।
३३
समरंगणअम्मि अ सि(से)
पाय अ तिण्णि सणेउरआ ॥ ५१ ॥ भामिनी ।
कुरु भामिन्याः प्रिये सारसिकायाः कणां त्रिकम् । समराङ्गणे चास्याः पादत्रिकं च सनूपुरम् ॥ ५१ ॥
सारसिकायाः संबन्ध (न्धि) करत्रिकं पादत्रिकं च गुर्वन्तं विषम [ सम]पादविषये विधेहि । सारसिकेवान्ते गुरुणा रहिता भामिनी भवतीत्यर्थः ॥ ५१ ॥
पाअतिअं इति ।
१ वश्रुति ? Com. २ योगयोगं AB. ३ समयो: AB. ४ कारणां AB. ५ गुरुगुरुद्वयं AB. ६ पायतिअं च सणेउरअं Com. ७ कररणात्रिकम् AB. ८ विषयो विधेति AB.