SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पद्यानि ४६-५१] सटीको वृत्तजातिसमुच्चयः कुण हार इति रयणाअर [अ]म्मि रहतुरआ हारओ अ । समरे स(सु)मुहीअ जोहजुअं सुरर्गवो अ ॥ ४९ ॥ सुमुखी । रत्नाकरे रथतुरगौ हारश्च । समरे सुमुख्याः योधेयुगं सुरगजश्च ॥ ४९ ॥ स (सु) मुख्याश्चतुर्मात्रद्वयं गुरुश्च । विषमपादयोस्तु पञ्चमात्रेणादिलघुना आधिक्यमिति तात्पर्यम् ॥ ४९ ॥ कुण हारविराम तिअं तो सारसिआई (इ) कराण समुद्दे । समरंगणयम्मि अ मुद्दे पाअ अ तिणि मणीण जुअं च ॥ ५० ॥ सारसी । कुरु हारविरामे त्रिकं तावत् सारसिकायाः कर ( रा ) णां समुद्रे । समराङ्गणे च मुग्धे पादत्रिकं मयोर्युगं च ॥ ५० ॥ हे मुग्धे सारसिकायाः तावत्कर्राणामन्तगुरूणां त्रिकं हारविरामं कुरु समुद्रे विषमपादे । समराङ्गमे (णे) समे पादानामादिगुरूणां त्रिकं गुरुद्वयं चान्ते । ता तावदर्थे ॥ ५० ॥ कुण भामिणि इति । कुण भामिणिआएँ पिए सारसिआइ कराण तिअं । ३३ समरंगणअम्मि अ सि(से) पाय अ तिण्णि सणेउरआ ॥ ५१ ॥ भामिनी । कुरु भामिन्याः प्रिये सारसिकायाः कणां त्रिकम् । समराङ्गणे चास्याः पादत्रिकं च सनूपुरम् ॥ ५१ ॥ सारसिकायाः संबन्ध (न्धि) करत्रिकं पादत्रिकं च गुर्वन्तं विषम [ सम]पादविषये विधेहि । सारसिकेवान्ते गुरुणा रहिता भामिनी भवतीत्यर्थः ॥ ५१ ॥ पाअतिअं इति । १ वश्रुति ? Com. २ योगयोगं AB. ३ समयो: AB. ४ कारणां AB. ५ गुरुगुरुद्वयं AB. ६ पायतिअं च सणेउरअं Com. ७ कररणात्रिकम् AB. ८ विषयो विधेति AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy