________________
पद्यानि ३०-३३] . सटीको वृत्तजातिसमुच्चयः चतुर्मात्रपञ्चमात्राणां महासामान्यसंज्ञार्थमाह-मंतित्ति ।
मंतित्ति भण्णई जहिं पुरोहिओत्ति अ निजुज्जए जम्मि ।
चउमत्तपंचमत्ताण दोण्ह जोच्चेअ पडिहाइ ॥ ३३ ॥ . इअ कइसिटुवित्तजाईसमुच्चए पढमो नियमो समत्तो।
मन्त्रीति भण्यते यत्र पुरोहित इति नियुज्यते योऽपि ।
चतुर्मात्रपञ्चमात्रयोद्वयोर्य एव प्रतिभाति ॥ ३३ ॥ यत्र मन्त्रीति भण्यते यत्र च नियुज्यते पुरोहित इति तत्र चतुर्मात्रपञ्चमात्रयोर्मध्याद्य एवं प्रतिभाति स एव क्रियत इति शेषः । तेन त्रयोदशभेदा अस्मिन् संज्ञाद्वये प्रतिष्ठिता इति ॥ ३३॥
इति प्रथमो नियमः।
-
१ दोण्हा दोच्वेअ AB. २ न युज्यते AB.