________________
..
क्स
र इति ।
पद्यानि २३-२९] सटीको वृत्तजातिसमुच्चयः पूर्वोक्तसामान्यवाक्यस्यापवादमाह-अवि(हि)अक्खर इति ।
अहिअक्खरनिव्वाइअबाणासिअसीसआण अ नरिंदो। न विरुज्झइ निच्चं चिअ दइए विसमेसु ठाणेसु ॥ २६ ॥ अधिकाक्षरानिर्वापितावानवासिका शीर्षकानां नरेन्द्रः ।
न विरुध्यते नित्यमेव दयिते विषमेसु स्थानेषु ॥ २६ ॥ अधिकाक्षरादीनां नित्यमेव नरेन्द्रो विषमेषु स्थानेषु न विरुध्यते । स्पष्टमन्यत् ॥२६॥ पञ्चमात्रस्य विशेषसंज्ञामाह-जाणअ(सु) अ इति ।
जाणसु अ जहासंखं सुरगअगरुलह(भु)अइंदनामेहिं। तिण्णिवि विरामगरुआ छाओअरि पंचमत्तंसे ॥ २७ ॥ जानीहि यथासंख्यं सुरगजगरुडभुजगेन्द्रनामभिः ।
ग्रीनपि विरामगुरूंश्छातोदरि पञ्चमात्रांशान् ॥ २७ ॥ पञ्चमा[त्रा]ना(णां) यः (ये) प्रथमलध्यादयस्त्रयो विरामगुरवो यथासंख्यं क्रमेण सुरगजादीनां संज्ञाभिरुपलक्षिता इति जानीहि । तेनादिलघुः सुरगजस्य नामभिरैरावतादिभिर्मध्यलघुर्गरुडस्य नामभिर्वैनतेयादिभिः अन्तगुरुर्भुजगेन्द्रनामभिः फणिविषधरादिभिरिति ॥२७॥ कवयोर्गुरुवर्णयोः (१) संज्ञार्थमाह-गुरुअक्खरं इति ।
गुरुअक्खरं विआणसु मणिरअणाहरणचमरणामेहिं। . .. धअवट्टकरलिआणं अंगरुअंतिमत्तं च ॥ २८ ॥ गुर्वक्षरं विजानीहि मणिरत्नाभरणचमरनामभिः।
ध्वजपटकदलिकादिभिरन्तगुरुं त्रिमानं च ॥ २८॥ मण्यादीनां नामभिर्गुर्वक्षरं विजानीहि त्रिमात्रं चान्तगुरुं धजपटस्य कदलिकायाश्च नामभिरिति। त्रिमात्रस्य तावत् त्रयो भेदा अन्तगुर्वादिगुरुलघुत्रयस्वरूपाः । तन्मध्यादन्तगुरोः संज्ञेयम् ॥२८॥ किंच तूरविसेसा इति ।
तूरविसेसा तिलहुअगणस्स; दुलहुअगणस्स रसभावा।। तूविससा तिलहुअगस्त लहुअस्स वि सद्दफरिस [स] रूवगंधाई नामाइं ॥ २९ ॥ तूर्यविशेषाः त्रिलँघुगणस्य द्विलघुगणस्य रसभावौ ।
लघोः शब्दस्पर्शस्वरूपगन्धानां नामानि ॥ २९ ॥ त्रिलघुगणस्य तूर्यविशेषाणां संबन्धे पटहादीनि नामानि जानीहि । तथा द्विलघुगणस्य रसभावौ स्वरूपेणैव न तु संज्ञिभिः । लघोस्तु शब्दाद्याः सविशेषाः (१) ॥ २९॥
वृत्तविशेषाणां सामान्य विधाने केषु गणेषु प्राप्तेषु येनाधिकचारुता भवति तद्विधानार्थमाह--- १ नरपति: AB. २ अंतेगुरूअं A. ३ फरिसरसरूवसहगंधाई A; फरिसरूवसहगंधाई B. ४ त्रिलघुसाम्यात् AB: ५ रसभावात् AB. ६ सामान्यविधावने AB.