SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पद्यानि ३४-३९] सटीको वृत्तजातिसमुच्चयः मात्रावृत्तानां सदा पृच्छयमानाद् वर्णपरिमाणम् । पृष्टोदवमृज्यैकं मूलं देवा जानीहि ॥ ३७ ॥ नष्टविधौ य एव प्रश्नमारोपिते (ता) भवन्त्यङ्कास्तस्मादेवैकमपमृज्य मूलाकं हि दत्वा जानीहि बुध्यस्व । यथा पञ्चमी गाथा [क]त्यक्षरेति प्रश्ने पञ्चकस्य स्थापितस्यैकमवल्लुप्य चत्वारः मूलमाद्य परिमाणं त्रिंशत् [च एवं] चतुस्त्रिंशत्सु स्थितेषु तत्परिमाणा गाथा वाच्या । यथा चतुस्त्रिंशदक्षरा गाथेयमिति ॥ ३७ ॥ उद्दिष्टस्याह - काऊण इति । काऊण वण्णगणणं एक्कं दाऊण पुसह मूलंपि । जं सेसं तं जाणह मत्तावित्ताण उद्दिट्ठे ॥ ३८ ॥ कृत्वा वर्णगणनां एकं दत्वा अपमार्जय मूलमिति । यच्छेषं तज्जानीहि मात्रावृत्तानामुद्दिष्टे ॥ ३८ ॥ g उद्दिष्टे विधौ प्रथमं वर्णानां गणनां कृत्वा एकं देयं यस्मिन्दत्ते मूलमवलुप्य यच्छेषं [तत् ] परिमाणं वाच्यम् । यथा चतुस्त्रिंशदक्षरा गाथा सा किं द्वितीया ततः तृतीया हन्तान्या काचिदिति प्रश्ने तेषां वर्णानां गणनां कृत्वा ऍकं च तत्राधिकं कृत्वा पञ्चत्रिंशदङ्के स्थिते मूलैभूतमवलुप्यते । यच्छेषं तत्र पञ्चकं तदेवोद्दिष्टे ज्ञातव्यं यथा पञ्चमी गाथाजातिरियमिति । अन्येषामप्ययमेवोपायः ॥ ३८ ॥ इदानीं गाथादीनामंशकवृत्तानां ये कोटिशो भेदाः सन्ति तेषां नष्टोद्दिष्टविध्यर्थमाहसविअप्प इति । सविअप्पड[णं] काऊण मुंच हेट्टाउ अंसए सेसे । पडिलोमं उद्दिट्टं पुरओ ट्टं विहि ॥ ३९ ॥ स्वविकल्पगुणं कृत्वा मुच्चाधस्तादंशकं शेषम् । प्रतिलोममुद्दिष्टे पुरतो नष्टं विजीनीहि ॥ ३९ ॥ स्वश्वासौ विकल्पः स्वविकल्पः तेन गुणनं स्वविकल्पगुणनम् । प्रत्येकमंशकस्य यः स्त्र आत्मीयो भेदो विकल्पते यथा गाथायाः प्रथमस्य चत्वारोऽनन्तरस्य पञ्चति । तेन प्रतिलोममध:प्रभृत्यन्येषां विकल्पानां गुणनं कलनं संख्यानं कुर्यात् । कृत्वा चाधस्तस्यैवांशस्य येंशाः संभवन्ति तान्मुञ्च त्यज अस्मिन्नुद्दिष्टविधौ । नष्टं तु पुरतोऽस्मादनन्तरं ज्ञास्यसि । यथा केनचिदस्यामेवोद्दिष्टायां यथा कतिथीयं गजैरिति । तत्रादौ प्रस्तरणीयेयमनन्तरं च प्रथमद्वितीयादेः स्वं स्वं विकल्पं कल्पयेदधः । यथा प्रथमे मध्यगुर्वभावाच्चत्वारो द्वितीये पञ्च तृतीये तथैव चत्वारः चतुर्थे 'पञ्चेति यावदुपायं चतुर्विकल्पमायातमिति । उदा० IIS / IIS SS ISI SS ISI SSS IIS | SS | ss | ४ ५. २ * ४ ५. १ प्रस्तादव० A. ; प्रस्तावादव० B. २ मूलबन्धं विजानीहि AB. ३ स्थिते पुनः परि० AB. ४ एवं च AB. ५ कुलकृसतमव० AB. ६ तत्रतत्र AB. ७ तथैव AB. ८ मुंह AB. ९ विआणिहिसि Com. कुर्यादन्त: B. ११ एकेद्दि ० AB. १२ गाथा इति ? १३ पंचमपंचेति AB. १० कुर्यात्त: A;
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy