SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः षष्ठो नियमः अतं फरिसं धेनुं विउणा विउणेसु [सु]वणु वण्णेसु । एकेकं चमरेसुं मुंचह उद्दिट्ठए छउए ॥ ३६॥ . ___ अन्तं स्पर्श गृहीत्वा द्विगुणाद्विगुणेषु सुतनु वर्णेषु । एकैकं चमरेषु मुञ्चोद्दिष्टे छाते ॥ ३४॥ यत्प्रष्ट्रा वृत्तमुद्दिष्टं तस्मिन्प्रसृते यदन्तिमं स्पर्श भवति तद्विगुणीकार्यम् । पश्चात्तस्माच्च द्विगुणीकृतादारभ्यान्येषां प्रत्येकमधो द्विगुणीकार्य तद्विकम् । तत्र च ये चामरा भवन्ति तेष्वेकमधस्ताद्द्विगुणीकृतेषु त्याज्यं अस्मिन्नुद्दिष्टविधाने ॥ ३४॥ [एआइ इति । एआइ पिंडणाए जं अंक होइ अंतिम मुद्धे। तं कहिअव्वं वित्तं उद्दिढे पच्चअं एअं ॥३५॥ एतया पिण्डनिकया योङ्को भवत्यन्तिम छाते । तत्कथयितव्यं वृत्तमुद्दिष्टे प्रत्ययोऽयम् ॥ ३५ ॥ ___ यथा षडक्षरस्यैव सप्तमे प्रभेदे पृष्टे प्रथमं तत्प्रस्तारो विधेयः । तस्य योऽयं तृतीयोन्त्यो लघुः स द्विगुणीकार्यः । पश्चात्प्रातिलोम्येन द्वितीयस्याक्षरस्याधस्तस्मिन्नपि द्विगुणीकृते चतुष्कं भवति । अनन्तरं प्रातिलोम्येनैव प्रथमाक्षरस्थाने तस्मिन्नपि द्विगुणीकृते अष्टौ ये भवन्ति तेषु 'एकेकं चमरेहुँ' इत्येकस्मिन् हृते सप्त ये शिष्यन्ते तत् परिमाणं वाच्यं यथा सप्तमोयं प्रभेद इति । उदा० SII S S S ॥ ३५॥ मात्रावृत्तजातीनां नष्टोद्दिष्टमाह-जे पढमत्था इति । जे पढमत्था वण्णा मत्तावित्ताण णिअमिआ होति । ते दिखते णठे, उद्दिष्टे पुंसह तेचे ॥३६॥ ये प्रथमस्था वर्णा मात्रावृत्तानां नियमिता भवन्ति । ते दीयन्ते नष्टे उद्दिष्टे अपमार्जय तानेवं ॥ ३६ ॥ मात्रावृत्तजातीनां ये प्रथमस्था वर्णा नियमिता भवन्ति यथा गाथानां त्रिंशत् स्कन्धकानां च चतुस्त्रिंशत् इत्येवमादयः ते 'नष्टे दीयन्ते उद्दिष्टे तत एव लुप्यन्ते ॥ ३६ ॥ एतस्यैव विस्तारमाह-मत्तावित्ताण इति । मत्तावित्ताण सआ पुच्छिज्जन्तो अ वण्णपरिमाणं । पुट्ठीउ पुंसह एकं मूलं दाऊण जाणेज ॥ ३७॥ .१ फरिसा पित्तं AB. २ पंचोद्दिष्टे AB. ३ त्रिगुणी AB. ४ Both AB add गुणनिकया after this word. ५ योन्यको AB. ६ एकैकं मरोस्विति AB. ७ Portion from मात्रावृत्तजातीनां नष्टो. to तानेव is dropped in A. ८ णट्ठ उदिटे AB. ९ ते सेसेअ AB. १० नष्टा AB. ११ पल्हओ AB. १२ Both AB add उद्दिट्रं पुरओ नटुं (from v. 39 below) before दाऊण. १३ Com. seems to read पुट्ठाउ पुछिएवं मूलं दाऊण जाणेहि for the line.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy