SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः ॥ साहित्यदर्पण: 'चन्द्रकला संस्कृत-हिन्दी-व्याख्योपेतः प्रथमः परिच्छेदः (प्रारम्भ-मङ्गलम्) प्रन्थारम्भे निर्विघ्नेन प्रारिप्सितपरिसमाप्तिकामो पास्मयाधिकृततया . टीकाकारकृत मङ्गलाचरणम्यास्ते प्रसादसहिता मृदुलस्वभावा जाग्यापनोदनपरा निजभक्तिभागम् । भक्तं समीहितवरेण कृतार्थयन्ती. तो भारती सततमेव नमस्करोमि ॥१॥ बीविश्वनाथकविराजतं तमेतं साहित्यर्पणमहं. प्रगुणीकरोमि । संप्राथये भगवती भवतीं प्रणत्या "मातर्मम अमिमं सफलीकुरुष्व" ॥२॥ अथ तत्र भवानालङ्कारिकचूडामणिः काम्य-तच्छास्त्रप्रणयनतो विसमाजे लोकोत्तरप्रतिष्ठया विराजमानो विश्वनाथकविराजो मीदेवीप्रार्थनारूपस्य स्वकीयमङ्गला. परणस्यौचित्यं समर्थयितुमुगु ङ्क्ते-ग्रन्थारम्भ इति । पन्थारम्भे एकार्यको वाक्य: सन्दर्भो ग्रन्थः, सच प्रकृते साहित्यदर्पणरूपोऽलङ्कारशास्त्रम्, तस्य बारम्भेप्राक्काले, निविघ्नेन =समीहितकर्मप्रतिबन्धकः पापविशेषों विघ्नः, तस्याऽभावो निर्विघ्नं, तेन: अर्याऽभावे "अव्ययं विभक्ती" त्यादिनाऽव्ययीभावः । "तृतीयासप्तम्योबहुलम्" इत्यनेन बाहुल्येन अम्भावात्पक्षान्तरे तदभावात्तृतीया। प्रारिप्सितपरिसमाप्तिकामा प्रारमिष्टः साहित्यदर्पणरूपो ग्रन्थः, तस्य परिसमाप्ति: सम्राक् चरमवर्णध्वंसः,तं कामयते इच्छतीति, प्रारमिष्टस्य साहित्यदर्पणस्य सम्यक् समाप्तिः स्यादिति कामनासम्पनी प्रन्थकार इति भावः । वाङ्मयाऽधिकृततया-वाचां समूहो वाङ्मयं समस्तं शास्त्रम्, प्राचुर्याय मयट अन्यके आरम्भ में निर्विघ्नपूर्वक प्रारिप्सित प्रारम्भ करनेके लिए अभीष्ट (साहित्यदर्पण ) की समाप्तिकी इच्छा करनेवाले पन्थकार शास्त्रोंमें अधिकत होनेसे वाग्देवता (सरस्वती) की अनुकूलताका आधान करते हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy