SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ पप्ठः परिच्छेदः अन्यापदेशेनाश्वासमुखे भाव्यथसूचनम् । यथा - हर्षचरितादिः। 'अपि त्वनियमो इप्रस्तत्राप्यन्यैरुदीरणात।' इति दण्ड्याचार्यवचनात् केचित् आख्यायिका नायकेनैव निबद्धव्या' इत्यादः, तदयुक्तम् । आख्यानादयश्च कथाश्यायिकयारेवान्दर्भावान्न पृथगुक्ताः। यदुक्त दण्डिन --- अत्रैवान्तर्भविष्यन्ति शेषाश्चास्यान जातयः।' इति । एषामुदाहरणम्-पञ्चतन्त्रादि । अथ गद्यपद्यमयानि गद्यपद्यायं काव्यं चम्पूरित्यभिधीयते ।। ३३६ ।। अन्याऽपदेशेन -: विषयान्तरवणंनच्छन, आश्वासमुखे :. आश्वासादिभागे, भाव्यर्थ पूचनं भायिनः (तिष्यतः) अर्थस्य (विषयस्य) सूचन (ज्ञापनम्) भवेत् । आख्यायिकामुदाहरति---यथा हर्षचरितादिः, आदिपदेन दशकुमारचरितादीना परिग्रहः । मतान्तरं दूपयितुमुपक्रमते-अपोति । केचित् आचार्या आख्यायिका नायकेनव निबद्धव्या ( वाच्या ) इशि यत् आहुः, तक्ष्युक्तम् । "अपी"ति काव्यादर्शकद्दण्डयाचार्यवचनात् । अपि तु = किन्तु. तत्र - आख्यायिका रूपेण प्रसिद्ध गद्यकाव्ये, अन्यरपि - अपरैरपि नायकभिन्नवक्तभिरपि उदीरणात = कथनाद, अनियमोऽपि = आख्यायिका नायकेनैव वाच्या" इति नियमाऽभावोऽपि इति दण्डयाचार्यमताकतन् । आख्यानादयः कथं न लक्षिता इत्याशङ्कय समाधत्ते-पाख्यानादयश्चेति । अव = आख्यायायिकायामेव । एषाम् = आख्यायिकादीनाम उदाहरणं-पञ्चतन्त्रादि। प्रथ गद्यपद्यमयानि काव्यानि । तत्र चम्पूकाव्यं लक्षयति गद्यति । गद्यपद्यमयं = गद्यपद्यात्मकं, का व्यं, "चम्पूः" इति अभिधीयते ॥ ३३६ ॥ भिन्न विषयके वर्णनके छलसे आश्वासके आदि भागमें आनेवाले विषयकी सूचना होती है, जैसे हर्षचरित आदि । कुछ आचार्य "आख्यायिका नायकसे कही जानी चाहिए" ऐसा कहते हैं. वह अनुचित है, "अपि त्वनियमो दृष्टस्तत्राऽप्यन्यैरुदीरणात' ऐसा दण्डी आचार्यने कहा है। अर्थात् आख्यायिका नायकसे भिन्नजनोंसे भी कही गई है। अतः आख्यायिका नायकसे ही कही जानी चाहिए ऐसा कोई नियम नहीं देखा गया है । आख्यान आदि कथा और आख्यायिकामें ही अन्तर्भूत हो गये हैं अतः वे पृथक् नहीं कहे गये हैं । दण्डीने जो कहा है-"अत्रैवेति०" अर्थात् शेष आख्यानजातियां आख्यायिका में ही अन्तर्भूत हो जाती हैं। आख्यायिका आदिका उदाहरण है-पञ्चतन्त्रादि । गद्यपद्यमयकाव्य । चम्पकाव्य-गद्य पद्यमय "काव्यको चम्पू" कहते हैं ॥३३॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy