SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः 'समरकण्डूल' इति च प्रथमाक्षरद्वयरहितस्तस्यैव पादः : उत्कलिकाप्रायं यथा मगैव – 'अणिसविसुमरणिसिदसरविसरविदलि. दसमरपरिगदपवरपरबल-' इत्यादि । चूर्णकं यथा मम-'गुणरत्नसागर ! जगदेकनागर ! कामिनीमदन ! जनरञ्जन !' इत्यादि । कथायां सरसं वस्तु गद्य रेव विनिर्मितम् ॥ ३३२॥ तस्य या शिब्जिनी ( मोर्वी ), तस्या: टङ्कारः ( टमिति ध्वनिः ) तेन उज्जागरितं (विबोधितम् ) वैरिनगर ( शत्रुपुर ) येन, तत्सम्बुद्धी । नगरपदेन नगरस्थजना लक्ष्यन्ते । “नागरे"ति पाठे उज्जागरिता: शत्रुनागराः ( शत्रुपुरवासिनः ) अयमर्यः । . प्रकृत उदाहरणे वृत्तन्धित्वं साधयति-प्रत्रेति । तस्यैव = अनुष्टुब्वत्तस्यैवेति । उत्कलिकाप्रायमुदाहरति--प्रणिसेति । 'अनिविसृमरनिशितशरविसर विदलितसमरपरिगतप्रवरपरबल-" इति संस्कृतच्छाया। कश्चित्कंविच्छ्रवरं संबोधयति-अनिशम् ( अविरतं यथा तथा ) विसृमरः ( विसृत्वरः ) यः निशितराणां ( तीक्ष्णबाणानाम् ) विसरः ( समूहः ) तेन विदलितानि (विमदितानि) समरपरिगतानि ( युद्धमा सानि) प्रवराणि ( श्रेष्ठानि ) परबलानि (शत्रुसैन्यानि ) येन तत्संत दी । अव दीपंसमासादकालिकाप्रायत्वम् । . चूगंर मुवाहर त-गणरत्नसागरेति । कप्रिकश्चित्प्रवरनरं सम्बोधयतिहे गुणरसागर = गुणाः ( दयादाक्षिण्यादिधर्माः ) एव रत्नानि (मणयः ) तेषां सागरः ( रत्नाकरः, उत्पनिम्यानत्वात् ), तत्सम्बुद्धी। हे जगदेकनागर = जगति ( लोके ) एकनागरः ( मुख्यपौरः ) तत्सम्बुद्धी । हे कामिनीमदन = कामिन्या: ( रमण्य': ) मदन: ( मदोत्पादकः ) तत्सम्बुदौ । हे जनरजन = जनानां (लोकानाम्) रजनः । अनुरागहेतुः) तत्सम्बुहो। अत्राऽल्पसमासानां पदानां सत्त्वाच्चूर्णकत्वम् । . गद्यकाव्ये कथां लक्षयति-कथायामिति । कथायां गद्यकाव्यविशेषे, सरसं= शुजारादिरसोपेत. वम्नु = इतिवृत्तं, गा रेव = वृत्तवन्धोज्झितः पदसमूहैरेव । विनिमितं = विचितं भवेत् ॥ ३३२ ॥ वाले निविड बाहुदण्डोंसे फैलाये गये धनुकी प्रत्यञ्चाके टङ्कारसे शत्रुनगरको जगाने . बाले (हे वीर !) . उत्कलिकाप्रायका-उदाहरण--"मणिसा" इत्यादि । निरन्तर फैलनेवाले तीक्ष्ण वाणसमूहसे युद्धभूमिस्थित श्रेष्ठ शत्रुसैन्यको विमदिन करनेवाले (हे वीर!)। . चूर्णक-हे गुणरूप रत्नों के सागर जगत्के एकमात्र नागरिक ! हे कामिनियों. को मत करनेवाले ! हे मनुष्यों के अनुरागके कारण।। कथा-कथामें शृङ्गार आदि रससे युक्त इति वृत्त गोंगे ही रचित होता है।३.३२
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy