________________
५९२
.
साहित्यदपणे
सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् ।। ३२१ ।। . संध्यास्यन्दुरजनीप्रदोषध्वान्तवासराः । प्रातमध्याह्नमृगयाशैलतु वनसागराः ॥३२२ ।। संभोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः । रणप्रयाणोपयममन्त्रपुत्रोदयादयः . ॥ ३२३ ।। वर्णनीया यथायोगं साङ्गोपाङ्गा अभी इह ।
कवेवृत्तस्य वा नाम्ना नायकस्येतरस्य वा ।। ३२४ ॥ कोऽपि, सर्गः, दृश्यते । यथा किरातार्जुनीये पञ्चमः, शिशुपालवधे-चतुर्थः सर्गः । सर्गान्तेसर्गाऽवसाने, माविसर्गस्य = आगामिसर्गस्य, कथायाः = चरित्रभागस्य, सूचनं सङ्केतः, भवेत् ॥ ३२१॥
महाकाव्ये वर्णनीयाविषयानुद्दिशति-सन्ध्यति। सन्ध्या सायंकालः, सूर्यः, इन्दुः (चन्द्रः ), रजनी ( रात्रिः), प्रदोषः ( रजनीमुखम् ), ध्वान्तम् ( अन्धकारः) वासरच (दिवस)। प्रात: (प्रभातम् ), मध्याह्नम् (अहो मध्यभागः ), मृगया (आवेटकीडा ), शैलः (पर्वतः ) ऋतुः ( हेमन्तादिः ), वनम, सागरश्च ॥३२२॥
संभोगविप्रलम्भी = संभोगशृङ्गारो विप्रलम्भश्रङ्गारश्च । मुनिस्वर्गेत्यादि:मुनिः, स्वर्गः, पुरम् ( नगरम् ) अध्वरश्न ( यज्ञश्च )। रणेत्यादि.०रणः, ( युद्धम् ) प्रयाणम् ( यात्रा ) उपयमः ( विवाहः ), मन्त्रः ( सामादिविषये कर्तव्यमन्त्रणम् ); पुत्रोत्यादिश्च ॥ ३२३ ॥
वर्णनीया इति । इह = अस्मिन् महाकाव्ये, अमी = पूर्वोक्ताः सन्ध्यादयो विगया:, साऽङ्गोपाङ्गा: अङ्गोपाङ्गसहिताः,यथायोग-यथासंभव, वर्णनीयाः कीर्तनीयाः। दिग्दर्शनं यथा-सन्ध्यङ्ग-चक्रवाकविरहः, वासराङ्ग = जलक्रीडादिः। रजन्यङ्गमधुपानादि । उपाङ्ग-तत्रव परिहासादयः, मुनिः-नारदादिः । महाकाव्यस्य नामनिर्माणप्रकारं निर्दिशति-कवेरिति। कवेः = कवयितुः, नाम्ना = आख्यया, अस्य =
सर्गके अन्त में पोछे आनेवाले सर्गकी कथाकी सूचना होनी चाहिए ।। ३२१ ॥ .
महाकाव्यमें वर्णनीय विषय-सन्ध्या (सायंकाल ), सूर्य, चन्द्र, रात प्रदोष (रात्रिका पूर्वभाग ), अन्धकार, दिन, प्रातःकाल; मध्याह्न, मृगया (शिकार ), पर्वत, ऋतु, वन और समुद्र ।। ३२२ ॥ - संभोग शृङ्गार और विप्रलम्भ शृङ्गार, मुनि, स्वर्ग, नगर, यज्ञ, युग, यात्रा, विवारी मन्त्र ( सामदान आदि करनेके लिए मन्त्रणा ), पुत्रोदय आदि ॥ ३२३ ।।
महाकाव्यमें इन सब विषयोंका साङ्गोपाङ्ग वर्णन करना चाहिए। कविके