________________ ___षष्ठः परिच्छेदः धन्यास्ता मथुरापुरीयुवतयस्तद्ब्रह्म याः कौतुका दालिङ्गन्ति समालपन्ति शतधाऽऽकर्षन्ति चुम्बन्ति च // ' युग्मकं यथा मम 'किं करोषि करोपान्ते कान्ते! गण्डस्थलीमिमाम् / प्रणयप्रवणे कान्तेऽनेकान्ते नोचिता: क्रधः॥ इति यावत्कुरङ्गाक्षी वक्तुमीहामहे वयम्।। तावदाविरभूच्चूते मधुरो ' मधुपध्वनिः // ' जन्मरहितम्, उपासते - उपासनां कुर्वन्ति / याः = मथुरापुरीयुवतयः = मथुरानगरी. तरुण्यः, 'मथुरा, स्थाने 'मधुरे ति पाठान्तरम् / कौतुकात् = कुतूहलात्, तत् = प्रसिद्ध, परं = निरुपाधिकं, ब्रह्म = शुद्धचैतन्यस्वरूपं, शतधा = अनेकप्रकारैः, आलिङ्गन्ति = आश्लिष्यन्ति, समालपन्ति = संभाषन्ते, आकर्षन्ति=आहरन्ति, बिहाराऽर्थमिति शेषः / चुम्बन्ति च = गण्डसंयोगं कुर्वन्ति च, ताः = मथुरापुरीयुवतयः, धन्याः = पुण्यवत्य, सन्तीति शेषः / शार्दूलविक्रीडितं वृत्तम् / अद्य पद्यान्तरनरपेक्ष्येण एकेनैव पद्यन वाक्य-- समापनान्मुक्त कस्येदमुदाहरणं बोद्धव्यम् / / युग्मकस्योदाहरणं ग्रन्थकारस्यैव यथा-कि करोषोति / सखायं प्रति मानिन्या मानभङ्गप्रकारं सूचयतः कस्यचिन्नायकस्योक्तिरियम् / हे कान्ते-हे सुन्दरि !, करोपान्त= हस्तप्रान्ते, इमा, गण्डस्थली = कपोलस्थली, कि = किमर्थं, करोषि = विदधासिा. प्रणयप्रवणे - प्रेमासक्ते, अनकान्ते = न एकया ( अन्यया, त्वद्भिन्नयेति भावः ) अन्तः ( अवसानं, रमणक्रियाया इति शेषः ) यस्य स नकान्तः ( त्वद्भिनरमण्यासक्त इति भावः), न नैकान्तः अनेकान्तस्तस्मिन् = स्वन्मात्रपरायण इति भावः, तादृशे कान्ते, धः = कोपाः, न उचिताः = नो योग्याः // अत्र श्लोके वाक्यसमाप्तावपि पद्यान्तरस्थितेनेति पदेन पूर्ववाक्येन सममुत्तरवाक्यस्य संयोजनायु ग्मकं नाम पद्य बोद्धव्यम् / * उत्तरपद्यमपि ब्याख्यायते-इति / इति यावत् एतत्पर्यन्तं, कुरङ्गाक्षी-मृगनयना; वयं, वक्तु = भाषितुम्, ईहामहे = चेष्टामहे, तावत् = तत्कालमेव, चूते-रसालतरी, जन्मरहित जिस ब्रह्मकी उपासना करते हैं। मथुरापुरीकी जो युवतियां कौतुकसे उस निरुपाधिक ब्रह्मको सैकड़ों वार आलिङ्गन करती हैं, संभाषण करती हैं, खींचती हैं और चुम्बन करती हैं, वे धन्य हैं। दूसरे पद्यकी अपेक्षा न रहनेसे यह मुक्तकका उदाहरण हैं। युग्मक-"हे सुन्दरि ! अपने कपोलको हाथमें क्यों रखती हो? प्रणयमें तत्पर और तुम्हारे सिवाय अन्य स्त्रीमें आसक्ति न रखनेवाले प्रियजनमें क्रोध करना उचित नहीं है / " मृगनयनाको हम ऐसा वचन कहना चाहते थे उसी समय आमके पेड़में मधुर भ्रमरझङ्कार आविर्भूत हो गया /