________________ 580 साहित्यदर्पणे / अथ संलापकम् / संलापकेऽवाचत्वारखयो वा नायकः पुनः / पापण्डः . स्याद्रसस्तत्र : शृङ्गारकरुणेतरः // 261 // भवेयुः / पुरसंरोषच्छलसंग्रामविद्रवाः / . न तत्र वृत्तिर्भवति भारती न च कैशिकी / / 292 // यथा-मायाकापालिकम् / अथ-श्रीगदितम्प्रख्यातवृत्तमेकाङ कं प्रख्यातोदात्तनायकम् / प्रसिद्धनायिकं गर्भविमर्शाम्यां विवर्जितम् // 293 // . संलापकं लक्षयति-संलापक इति / संलापके (उपरूपकविशेषे ) चत्वारस्त्रयो वा अङ्काः स्युः / नायकः पुनः पापण्डः = आचारत्यागी, स्यात् / तत्र = तस्मिन्, संलापके, शृङ्गारकरुणेतर:-पृङ्गारकरुणाभ्याम् इतर: (अन्यः) रसः स्यात् / / 291 // पुरसंरोधेत्यादि:० = पुरसंरोधः (नगराऽवरोधः ), छलम् ("प्रियाभैरप्रियववियविलोभ्यच्छलनाच्छलम्" इत्युक्तलक्षणलक्षितः वीथ्यङ्गविशेषः) / संग्रामः (युद्धम्) वियः ("शङ्काभयत्रासकृतः संप्रमो विद्रको मतः" इत्युक्तलक्षणलक्षितः गर्भसन्धिविशेषः ) एते भवेयुः / तत्र-संलापके, भारती वृत्तिः न भवति कैशिकी वृत्तिश्च नो भवति / / 292 // . यया मायाकापालिकम् / श्रीगदितं लक्षयति-प्रख्यातवृत्तमिति / प्रख्यातवक्तं = प्रख्यातं ( प्रसिद्धम् ) वृत्तं (चरितम् ) यस्मिस्तत् / एकाङ्क, प्रख्यातोदात्तनायकं = प्रख्यातः ( प्रसिद्धः) सवात्तः (धीरोदात्तः) नायकः (नेता) यस्मिस्तत् / प्रसिद्धनायिकं = प्रसिद्धा (प्रख्याता) नायिका यस्मिस्तत् / गर्भविमर्शाभ्यां = तृतीयचतुर्थाभ्यां सन्धिभ्यां, विवजितम् ( रहितम् ) // 293 // संलापक-संलापकमें चार वा तीन अङ्क होते हैं / नायक पाखण्डी (अधर्मी) होता है, और शृङ्गार ओर करुणसे भिन्न रस रहते हैं / / 291 / / . इसमें शहरको घेरना, छल ( वीथीका अङ्ग), युद्ध, विद्रव (गर्भसन्धिविशेष) के सब होते हैं. भारती और कैशिकी वृत्ति नहीं रहती है // 292 / / . . जैसे-मायाकापालिका / श्रीगदित-इसमें प्रख्यात चरित्र होता है। एक अङ्क रहता है / नायक प्रख्यात पार धीरोदात्त होता है और नायिका भी प्रसिद्ध होती हैं, इसमें गर्भसन्धि और विमर्श सन्धि नहीं रहती है / / 293 //