SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ५४२ साहित्यदर्पणे — स्थित पाठ्यं तदुच्यते । मदनोत्तापिता यत्र पठति प्राकृतं स्थिता ।। २१५ ।। अभिनवगुप्तपादास्त्याहु:-- उपलक्षणं चैतत् । क्रोधो भ्रान्तस्यापि प्राकृतपाठनं स्थितपाठ्यम् । इति । निखिलातोद्यरहितं शोकचिन्तान्विताबला | अप्रसाधितगात्रं यदासीनासीनमेव तत् ॥ २१६ ॥ आतोद्यमिश्रितं गेयं छन्दासि विविधानि च । स्थित पाठ्य लक्षयति-स्थितपाठयमिति । यत्र यस्मिन् मदनोत्तापिता कामसन्तापिता नारी, स्थिता - उत्थिता सती, प्राकृतं = प्राकृतभाषां पठति, तत् "स्थितपाठ्य" नाम लास्याङ्गम् ।। २१५ ।। उदाहरति - " तुज्झण प्राणे हिग्रप्रम" इत्यादि ( अभिज्ञा०३-१३ ) अभिनवगुप्तपादमते – “उपलक्षणं चैतत्" । स्वप्रतिपादकत्वं सति स्वेतरप्रतिपादकत्वम् उरलक्षणत्वम् तेन हि न केवलं मदनोत्तापिताया:, कोभ्रान्ताया अपि नार्याः प्राकृत. पठनं स्थित पाठयमिति भावः । आसीनं लक्षयति - निखिलेति । शोकचिन्ताऽन्विता - शीकेन ( मन्युना ) 'चिन्तया ( आध्यानेन ) च अन्विता ( युक्ता ) । अबला नारी, आसीना - उपविष्टा सती, निखिलाऽऽतोधरहितं - निखिलं ( समस्तम् ) यत् आतोद्य ( वादिनम् ) तेन रहित ( शून्यं ) यथा तथा अप्रसाधितगात्र म् = अप्रसाधितम् ( अभूषितम् ) गात्रं ( शरीरम् ) • यस्मिन् कर्मणि, तद्यथा तथा । गायतीति शेषः । तद् एव आसीनं" नाम लास्याङ्गम् उदाहरणं मृग्यम् ।। २१६ ।। ' पुष्पगण्डिकां लक्षयति- प्रातोद्यमिश्रितमिति । यत्र, आतोद्यमिश्रितं = वादित्रसहितं गेयं = ग्रानं विविधानि = अनेकप्रकाराणि, छन्दांसि = गायत्र्यादीनि पद्यानि, स्थितपाठय - जहाँपर कामसन्तप्त कोई स्त्री खड़ी होकर प्राकृतका पाठ करती है उसे "स्थितपाठ्य" कहते हैं ।। २११ ।। प्रभिनवगुप्त श्राचार्यने कहा है- "यह उपलक्षण है । क्रोधसे उद्भान्त स्त्रीके प्राकृतपाठ भी स्थितपाठ्य हो सकता है" । प्रासीन - शोक और चिन्तासे युक्त स्त्री बैठकर शरीरको भूषित किये बिना और बाजा न बजाकर जो गाती है उसे "आसीन" कहते हैं ।। २१६ ।। पपगण्डिका - जहाँपर बाजाके साथ गाना, और अनेक छन्द और स्त्री
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy