________________
षष्ठः परिच्छेदः
४८३
यथा मालविकायां सङ्केतनायकमभिस्तायाम् 'नायक:
विसृज सुन्दरि ! सङ्गमसाध्वसं ननु चिरीत्प्रभृति प्रणयोन्मुखे । परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि ।।
मालविका-भट्टा : देवीए भएण अप्पणो वि पि कउं ण पारेमि' इत्यादि। अथ नर्मस्फोट:
नमस्फोटो भावलेशः सूचितोल्परसोमतः ॥ १२७ ।। नमस्फूर्जमुदाहरति-यथेति । सकतनायक- सकेसस्थानगतं नायकम्, उदयन. मिति भावः । नायिका = मालविकायाम् । अभिमृतायां = कृताभिसारायाम् नायकः-उदयनः।
विसजेति । उदयनो मालविका मनुनयति । नतु हे सुन्दरि ! सङ्गमसाध्वसं= सङ्गमविषये ( समागमे ) साहसं (भयम् ) विसृज-त्यज । चिरात् प्रति-बहुसमया. दारभ्य, प्रशयोन्मुखे-प्रेमाऽभिलाषुके, सहकारताम् = अतिसौरमाप्रमावं गते - प्राप्त मयि = विषये, त्वम्, अतिमुक्तलताऽऽचरितम् = अतिमुक्तलतायाः (माधवीलतायाः ) आचरितम् ( आचरणम् ), प्रतिगृहाण स्वीकुरु, अनिमुक्तलता सहकारमिव त्वं मामा लिङ्गेति भावः । द्रुतविलम्बितं वृत्तम् ।
मालविकेति । “मतः ! देव्या भयेन आत्मनोऽपि प्रियं कतुं न पारयामीति संस्कृतच्छाया। इत्यादि । न पारयानि = न शक्नोमि "पार ( तीर) कर्मसमाप्तो" इति धातोर्लट् ।
नमस्फोटं लक्षयति-नर्मस्फोट इति । भादलेशः = ईषत्प्रकाशितर्भाव , सूचितः = प्रकाशितः, अल्परसः = स्तोकशृङ्गार: “नमस्फोट:" मतः ॥ १२७ ।।
जैसे मालविकाके-सङ्केतनायक ( उदयन ) के पास अभिसार करनेपर--- नायक (राजा उदयन)-हे सुन्दरि ! समागममें भयको छोड़ो। बहुत कालसे प्रेम करनमें तत्पर मेरे सहकार ( कलमी आम )के भावको प्राप्त होनेपर तुम अतिमुक्तला के आचरण को प्राप्त करो।
मालविका--"स्वामिन् ! महारानीके भयसे मैं अपने प्रिय कार्यको भी नहीं कर सकती हूँ" । इत्यादि।
नर्मस्फोट--थोड़ेसे भावोंसे सूचित अल्परसवाले नर्मको नर्मस्पोट कहते हैं ।। १२७॥