________________
यथा वेण्याम् - 'युधिष्ठिर:
षष्ठः परिच्छेदः
४६७
भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते कर्णाशीविषभोगिनि प्रशमिते, शल्ये च याते दिवम् । भीमेन प्रियसाहसेनं रभसादल्पावशेषे जये
सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥' प्ररोचना त विज्ञेया संहारार्थप्रदर्शिनी ॥ १०६ ॥ .
तु
यथा वेण्यम्
'पाञ्चालकः अहं देवेन चक्रपाणिना सहितः (इत्युपक्रम्य) कृतं सन्देहेन । विरोधनमुदाहरति-तीर्ण इति । भीष्ममहोदधी = भीष्म: (तामहः एव महोदधौ ( महासागरे ), तीर्णे = तरणविषयीकृते निहत इति भावः । द्रोणानले - द्रोणः (द्रो चार्य ) एव अनल: ( अग्निः ), तस्मिन् । कथमपि = केनाऽपि प्रकारेण, शिखण्डितं पुरस्कृत्येति भावः । निर्वृते = निर्वाणतां गमिते, मृत इति भावः । कर्णाशी - विषभोगिन = कर्ण: ( राधेयः ) एव आशीविष: ( आशिषि = दंष्ट्रायां विषं = गरलं यस्य सः । दंष्ट्राविष इत्यर्थः ) स एव भोगी ( सर्प: ) तस्मिन् प्रशमिते = प्रशम गमिते, व्यापादित इति भावः । शल्ये च = तदाख्ये मद्रवेशाऽधीशे च । दिवं = स्वर्ग, याते = प्राप्ते सति, तथा च जये = विजये, अल्पाऽवशेष = स्तोकाऽवशिष्ट सति, प्रियसाहसेन - अभीष्टसाहसकर्मणा, भीमेन भीमसेनेन रभसात् = वेगात् वाचा = वाण्या "अस्मासु येन केनाऽपि समं युध्यताम्" इत्याकारिकया। अभी एनं. सर्वे सकलाः, वयं=पाण्डवाः, जीवितसंशयं = जीवनसंदेहम्, समारोपिताः संप्रापिताः । शार्दूलविक्रीडितं वृत्तम् ।
अत्र युद्ध विजयरूपे कार्ये भीमवाचा विघ्नप्राप्तेविरोधनं नामाऽङ्गम्,
प्ररोचनां लक्षयति- प्ररोचनेति । संहाराऽयं प्रदर्शनी तु उपसंहाररूपविपय सूचिका तु वाणीति भावः । " प्ररोचना" अङ्गम् ॥ १०६ ॥
=
जैसे वेणीमें-- युधिष्ठिर
भीमरूप महासागर के तीर्ण होनेपर, द्रोणरूप अग्नि के किसी प्रकार बुझ जाने पर कर्णरूप दंष्ट्रा (दाढ ) में विषवाले सर्पके शान्त किये जानेपर और शल्यके भी स्व प्राप्त करानेपर, विजय थोड़ी ही बाकी रहनेपर प्रिय साहसवाले भीमसेन से देगते
•
. अपने वचन से ये हम सब ( पाण्डव ) जीवन में संशयारूढ बनाये गये हैं ।
उपसंहारकी सूचना करनेवाली वाणीको "प्ररोचना" कहते हैं ।। १०६ ।। जैसे वेणीमें-- पाञ्चालक - में भगवान् कृष्ण के साथ हूँ । ( ऐसा कहकर कुछ दूर चलकर ) - सन्देह नहीं करें ।