________________
३८
साहित्यदर्पणे _ नटैरकादिभी रामयुधिष्ठिरादीनामवस्थानुकरणमभिनयः । रूपकस्य भेदानाह
नाटकमथ प्रकरणं माणघ्यायोगसमवकारडिमाः । ईहामृगावीथ्यः प्रहसनमिति रूपकाणि दश ॥ ३॥
नाटिका त्रोटकं गोष्टी सट्टकं नाट्यरासकम् । प्रस्थानोल्लाप्यकाव्यानि. प्रेक्षणं । रासकं : तथा ॥ ४ ॥ संलापकं श्रीगदितं. शिल्पकं च विलासिका । दुमल्लिका प्रकरणी हल्लीशो माणिकेति च ॥५॥ अष्टादश प्राहुरुपरूपकाणि मनीषिणः ।
विना विशेष सर्वेषां लक्ष्म नाटकवन्मतम् ॥६॥ बाहतुं योग्यः, वेषरचनादिनिष्पाच इत्यर्थः । सात्त्विकः सत्त्वं स्वेदस्तम्भादि, तेव निवृत्तः, स्तम्भस्वेदादिनिष्पाद्य इत्यर्थः ॥ ३ ॥
नटैरिति । अवस्थानुकरणम् = अवस्थायाः ( रामयुधिष्ठिरादीनां दशायाः) अनुकरणम् ( तादृप्येण प्रत्यायनम् )। ___ रूपकभेदा:-नाटकमिति ॥३॥
उपरूपकभेदा:-नाटिकेति । मनीषिण: विद्वांसः । लक्ष्म-लक्षणम् ।। ४.६ ॥ होनेवाला ), आहार्य (वेष रचना आदिसे होनेवाला.) और सात्त्विक (स्तम्भ और स्वेद आदि स्वरूपवाला ।। २ ॥
रूपकके भेदोंको कहते हैं
नाटक, प्रकरण, भाण, व्यायोग, समवकार, डिम, ईहामृग, अछु, वीथी और प्रहसन इसप्रकार रूपकके वश भेद होते हैं ॥ ३ ॥ . उपरूपकके भेदोंको कहते हैं-नाटिका, त्रोटक, गोष्ठी, सट्टक, नाट्यरासक, प्रस्थान, उल्लाप्य, काव्य, प्रेङ्खण और रासक ॥ ४ ॥
.. संलापक, श्रीगदित, शिल्पक, विलासिका, दुमल्लिका, प्रकरणी, हल्लीश और माणिका ॥ ५।
इसप्रकार उपरूपकके अठारह भेद बतलाते हैं, विशेष लक्षणके
इन सब प्रकरण बाटि रूपकोंका और नाटिका आदि उपरूपकोंका सामान्य लक्षण नाटकके समान माना गया है ॥ ६ ॥