SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः ३६३ न्यायात्' इति । तत्र प्रष्टव्यम्-किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्यवृत्त्या तबोधत्वं वा ? आये न विवादः । व्यङ्गयत्वेऽपि तदर्थतानपायात । द्वितीये तु-केयं तात्पर्याख्या वृत्तिः ? अभिहितान्वयवादिभिरगीकृता, तदन्या वा ? आद्ये दत्तमेवोत्तरम् । अर्थः, कार्यत्वेन = कृतिविषयत्वेन, अवधार्यते = तात्पर्यत्वेन प्रतिपाद्यते, "यत्परः शब्दः स शब्दाऽर्थ" इति न्यायात इति । यस्मिन् ( अथें ) परः ( प्रतिपादनपरः ) शब्दः, सः = अर्थः, तस्य शब्दाऽर्थः । यथा यस्मिन् ( कम्बुग्रीवादिति ) अर्थ = पदार्थे, परः = प्रतिपादनपरः ) शब्दः ( घटशब्दः ) सः = कम्बुग्रीवादिमान् अर्थः तस्य घटशब्दाऽर्थः = घटशब्दाऽर्थ इति भावः । तथा च काव्यशब्दानां रसा धनुभवं विना वक्तृबोव्ययोः चेष्टोपायरूपप्रयोजनाप्राप्तेः रसायनुभव एव कृतिविषयत्वेन निश्चीयत इति भावः । ___उक्तमतं दूषयितुमुपक्रमते-तत्रेति । तत्र-तस्मिन्मते, प्रष्टव्यं प्रष्टुं योग्यम् । किमिदं तत्परत्वं नाम ? पूर्वम् "अतत्परत्वे अनुपादेयत्वात्" इति लेखनेन "तत्परत्वे उपादेयत्वम्” इति प्रतीयते, तत्र "तत्परत्वं" किम् ? तदर्थत्वं वा तात्पर्यवृत्या तद्बोधः कत्वं वा ? । इत्थं कोटिद्वयं समुपस्थाप्य आद्यकोटि दूषयति = आद्य प्रथमे, तदर्थत्व इति भावः । न विवादः = न विरुदो वादः, व्यङ्ग्यत्वेऽपि = अस्मदगीकृतव्यञ्जना. वृत्या तदर्थप्रतिपाद्यत्वेऽपि, तदर्थताऽनपायात = तत्प्रतीति प्रयोजनकत्वाऽविनाशात् ।। जिस अर्थमें जिस शब्दका तात्पर्य है वही शब्दाऽर्थ है ऐसा सिद्धान्त हे । इसप्रकार अभिधासे ही रसाऽदिरूप व्यङ्ग्य अर्थका बोध होता हैं यह एकदेशी मीमांसकका मत है। इस मतका खण्डन करते हैं। इस मतमें हमे पूछना है कि यह "तत्परत्व" क्या है ? । तदर्थत्व है वा तात्पर्य वृत्तिसे उसका बोधकत्व है । पहला पक्ष तदर्थत्व अर्थात् उस शब्दको अर्थत्व मानें तो उसमें विवाद नहीं है क्योंकि व्यङ्ग्यमें भी तदर्थत्वका अपाय (नाश ) नहीं होता है। दूसरा पा अर्थात् तात्पर्य वृत्तिसे उसका बोधकत्व माने तो यह तात्पर्य नामको वृत्ति कौन-सी है ? अभिहिताऽन्वयवादियों ( भाट्टमीमांसको ) से स्वीकृत है या उससे भिन्न ही कोई है तो पहला पक्ष अर्थात् अभिहितान्वयवादियोंसे स्वीकृत ही है माने तो उसका उत्तर "तयोरुपरि पातनीयो दण्डः" इन पक्तियोंसे दे ही चुके हैं। दूसरा पक्ष अर्थात् अभिहिताऽन्वयवादियोंकी स्वीकृत्तिसे भिन्न मानें तो नाममात्र में विवाद रहा क्योंकि आप व्यङ्ग्य अर्थका बोध स्वीकृत तात्पर्य वृत्तिसे अतिरिक्त तात्पर्य वृत्तिसे होता है कहते हैं । चौथी वृत्ति अर्थात् अभिधा, लक्षणा, अभिहिताऽन्वयवादियोंसे स्वीकृत तात्पर्य वृत्ति और उससे भिन्न चौथी तात्पर्य वृत्तिकी सिद्धि हो गई । अर्थात् हम चौथी वृत्तिको व्यञ्जना कहते हैं आप अतिरिक्त तात्पर्यवृत्ति
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy