SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे स च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः । तत्र दानवीरो यथा परशुरामः १६४ 'त्यागः सप्तसमुद्रमुद्रित नही निव्र्याजदानावधि:' इति । अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः संप्रदानभूतब्राह्मणैरालम्बन विभावः सत्त्वाध्यवसायादिभिश्वोद्दीपन विभावर्विभावितः सर्वस्वत्यागादिभिरनुभावेरनुभावितो हर्षधूत्यादिभिः संचारिभिः पुष्टिं नीतो दानवीरतां भजते । धर्मवीरो यथा युधिष्ठिरः 'राज्यं च वसु देहच भार्या भ्रातृसुताश्च ये । यश लोके ममागतं तद् धर्माय सदोद्यतम् ॥' दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति वीररसश्चतुविधः ॥ २३४ ॥ दानवीर: परशुराम यथा-त्याग इति । सप्तसमुद्रमुद्रित महीनिर्व्याज दानाऽवधिः = सप्तभि: ( सप्तसंख्यक: ) समुद्र: ( सागर ) मुद्रिता ( वेष्टिता ) या मही ( पृथिवी ) तस्या निर्व्याजं ( निश्छलम् ) यत् दानं ( . वितरणम् ) तदेव अवधि: ( सीमा ) यस्य ' सः तादृशः; त्यागः = बितरणं, परशुरामस्येति भावः । अत्र = अस्मिन् उदाहरणे, ब्राह्मण : = विप्रैः कश्यपादिभिरिति भावः । सत्त्वाऽध्यवसायादिभिः = सत्वम् ( स स्वगुण: ), अध्यवसाय : ( उत्साह: ) तदादिभि: ( तत्प्रभृतिभि: ), उद्दीपनविभाव:, विभावितः = सञ्जातविभावः । अनुभावितः -- सञ्जाताऽनुभावः । पुष्टि = पोषण, नीत: प्रापितः, दानवीरतां दानवीररसपावं, भजते = आश्रयति । H धर्मवीरमुदाहरति — राज्यमिति । युधिष्ठिरो ब्रूते - राज्यं = राष्ट्र, वसु = अन्ये = अपरे, भ्रातृसुताः प्रातरः आयत्तम् = अधीनम् अस्ति तत् = सकलं, सर्वदा, उद्यतं = प्रस्तुतमस्तीति शेषः । अत्र युधिष्ठिरस्य धर्मे उत्साहः स्थायी भावः । धर्म आलम्बनविभात्रः, धर्मस्येष्टसाधनताज्ञानमुद्दीपनविभावः । एतादृशी उक्तिरनुभावः । प्रतिहर्षादयः सञ्चारि भावाः । एतेषां संयोगाद धर्मवीररसस्य निष्पत्तिः । धनं देहः = शरीरं, भार्या पत्नी, ये सुताश्च एवं च लोके = भुवने, यच्च मम, धर्माय = धर्मार्थम्, सदा = जानवर जैसे परशुराम - सात समुद्रोंसे वेष्टित पृथ्वीको निश्छल भावसे करना देना जिन ( परशुराम ) के त्यागकी सीमा है । इस पद्य में परशुराम के त्याग में उत्साह स्थायी भाव है, सम्प्रदानरूप ब्राह्मण-आलम्बन विभावोंसे, सत्त्वगुण और उत्साह आदि उद्दीपन विभावसे विभावित होकर सर्वस्वत्याग आदि अनुभावोंसे अनुमावित होकर और हर्ष और धैर्य आदि सञ्चारिभावोंसे पुष्ट होकर दानवीरके रूपको प्राप्त करता है। धर्मवीर जैसे युधिष्ठिर । युधिष्ठिर कहते हैं । राज्य, धन, शरीर, पत्नी, भाई और पुत्र आदि लोक जो मेरे अधीन हैं. वे सब धर्म के लिये सदा तैयार हैं ।। .
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy