________________
साहित्यदर्पण
एवमन्येष्वपि रसेषु बोद्धव्यम् । . अथ करुणः
इष्टनाशादनिष्टाप्तः करुणाख्यो रसो भवेत् । धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ।। २२२ ।। शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ २२३ ।। अनुभाग दैवनिन्दाभूपातकन्दितादयः ।
वैवोच्छवासनिःश्वासस्तम्भप्रलपनानि च ॥ २२४ ।। प्रतीयते = ज्ञायते, अनुक्ता विभावादिरिति शेषः । ततश्च अयं हास्यरसः = द्वितीयो रसः, अनुभूयते अनुभूतिविषयीक्रियते । पूर्वोक्तोऽनुवाद एषः ।। २२० ।।
एवमिति । एवम् = इत्थमेव, अन्येषु अपि = अपरेषु अपि, रसेषु, बोद्धव्यं = बोध्यम् ।। २२१ ।।
करुणरसं वर्णयति-इष्टनाशादिति । इष्टनाशात्-प्रियनाशात्, अनिष्टाप्ते.= अनभीष्टविषयप्राप्तः, करुणाऽऽख्यः = करुणनामकः, रसो भवेत् । धीरः = विद्भिः , अयं = करुणरसः, कोतवर्णः = पारावतवर्णः, यमदैवतः = यमः ( यमराजः ) देवतं ( देवता ) यस्य सः कथितः ।। २२२ ॥
शोक इति । अत्र = करुणरसे, शोकः स्थायिभायः स्यात् । शोच्यं शोचनीय, शोकविषयीभूतं वस्तु, आलम्बनम् = आलम्बनविभावः, मतम् । पुनः = भूयः, तस्य = शोन्यस्य, दाहाऽऽदिकाऽवस्था = दहनप्रभृतिदशा, उद्दीपनम् = उद्दीपनविभावो भवेत् ॥ २२३ ।। ।
अनुभावा इति । देवनिन्दाभूपातक्रन्दितादय- -- देवनिन्दा ( भाग्यकुत्सा ), भूपातः (भूमिनिपतनम्), क्रन्दितं (रोदनम्) तदादयः (तत्प्रभृतयः), तथा वैवर्योच्छवासनिःश्वासस्तम्भप्रलपनानि च-वैवर्ण्यम ( विवर्णा ), उच्छ्वासः ( अन्तर्मुखश्वासः ), फिर विभाव आदिके साधारणीकरण व्यापारसे अनुक्त होनेपर भी विभाव आदि प्रतीत होता है, तब सामाजिकोंको हास्य रसका अनुभव होता है ।। २२१ ॥
इसी तरह अन्य रसोंमें भी समझना चाहिए।
करुण-इष्टके नाश और अनिष्टकी प्राप्तिसे करुण रस होता है विद्वानोंने इसका कपोत-सावर्ण और यमराजको देता बताया है ।। २२२ ।।
इसमें स्थायी भाव शोक है और शोचनीय वस्तु विनष्टबंधु आदि आलम्बन माना गया है. शोचनीयको दाह आदि अवस्था "उद्दीपन" होता है ।। २२३ ॥
भाग्यकी निन्दा, जमीनपर गिरना, रोना आदि, विवर्णता, उच्छ्वास, नि:श्वास,