SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २५६ साहित्यदर्पणे स्पन्दिताधरम् । कथितं बुधः ॥ २९८ ॥ ईषद्विकासिनयनं स्मितं स्याद् किश्चिल्लक्ष्यद्विजं तत्र हसितं मधुरस्वरं विहसितं सांसशिरः वयमवहसितम् । अपहसितं सास्राक्षं विक्षिप्ताङ्गं च भवन्यतिहसितम् ॥ २१ ॥ स्मितं लक्षयति - ईषदिति । ईर्षाद्वका सिनयनं = ईषत् = अल्पं यथा तथा विकासिनी ( विकसनशीले) नयने (नेत्रे ) यस्मिस्तत् । तथा स्पन्दिताऽघरं = स्पन्दितः ( किच्चिलितः ) अधरः ( ओष्ठः ) यस्मिस्तत्, तादृशं हास्यं "स्मितं” स्यात् = भवेत् ॥ हसितं लक्षयति - किचिदिति । तंत्र = हास्ये, किचिल्लक्ष्यद्वजं = किचित् * ( ईषत् यथा तथा ) लक्ष्या: ( दृश्या: ) द्विजाः ( दम्ताः ) यस्मिस्तत्, तत् हसित मिति बुधः = विद्वद्भिः कथितम् = प्रतिपादितम् ।। २१८ ।। विहसितं लक्षयति- मधुरस्वरमिति । मधुरस्वरं = मधुरः ( मनोहरः ) स्वरः ( शब्दः ) यस्य तत् तादृशं हास्यं "विहसितम् " कथ्यते । अवहसितं लक्षयति- सांऽसशिरः कम्पं = अंसश्च शिरश्च अंशशिरः, "द्वन्द्वक्ष प्राणितूर्यसेनाऽङ्गानाम्” इति प्राण्यङ्गत्वात्समाहारद्वन्द्वः । अंसशिरसः कम्पः, अंसःशरः कम्पेन सहितम्, स्कन्धमस्तककम्पसहितं हास्यम् "अवहसितम्" कथ्यते । अपहसितं लक्षयति-- सास्राक्षं = अस्रेण ( अश्रुणा ) सहिते सासे, तादृशे बक्षिणी यस्मितत. तादृशं हास्यम् " अपहसितम्" । अतिहितितं लक्षयति-विक्षिप्ताऽङ्ग= विक्षिप्तानि ( इतस्ततः प्रेरितानि ) अङ्गानि ( देहावयवा: ) यस्मस्तत्, तादृशं हास्यम्. "अतिहसितम्" ।। २१९ ।। स्मित- जिस हास्य में नेत्र कुछ विकसित हों और ओष्ठ कुछ हिले उसे "स्मित" कहते हैं । हसित - जिस हास्यमें दाँत कुछ देखे जायें उसे पण्डित लोग " हसित " कहते हैं ।। २१८ ॥ विहसित - मधुर स्वरवाले हास्यको “विहसित" कहते हैं । प्रवहसित - कन्धे और शिरमें कम्पके साथ होनेवाले हास्यको "अवहसि" कहते हैं । पहसित - जिस हास्यमें आंखोंसे आँसू आ जाय उसे " अपहसित" कह? हैं । प्रतिहसित - जिस हास्यमें हाथ पैर आदि अङ्ग पटके जायें उसे "अतिइसित" कहते हैं ।। २१९ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy