________________
तृतीयः परिच्छेदः
-
ममतौ। तृतीयं यथा
कादम्बर्या महाश्वेतापुण्डरीकवृत्तान्ते। एष च प्रकारः करुणविप्रलम्भ विषय इति वक्ष्यामः । केचित्तु
'नयनप्रीतिः प्रथम, चित्तासङ्गस्ततोऽथ संकल्पः । निद्राच्छेदस्तनुता, विषयनिवृत्तिनपानाशः ॥
उन्मादो मूस्मृितिरित्येताः स्मरदशा दर्शव स्युः।' इत्याहुः । तत्र च
आदौ याच्यः स्त्रिया रागः पुसः पश्चात्तदिङ्गितः । इङ्गितान्युक्तानि । यथा रत्नावल्यां सागरिकावत्सराजयोः। आदौ पुरुषानुरागे संभवत्यप्येवमधिकं हृदयङ्गमं भवति ।
तृतीयम् = अदूरतः प्रत्युज्जीवनपर्यवसायि मरगम् । वक्ष्यामः = कथयिष्यामः ! केचित्तु = वात्स्यायनादयस्तु --
मतान्तरेण स्मरदशा वर्णयति-नयनप्रीतिरिति । चित्तासङ्गः = चित्तस्य आसङ्गः ( आसक्तिः ), सङ्कल्पः = मानसं कम, प्राप्त्युपायादिचिन्तेति भावः । तनुता कार्यम् । विषयनिवृत्तिः विषये ( विषयभोगे) निवृत्तिः ( निरभिलाषता )। पानाशः = लज्जानाशः । मृतिः = मरणम् ।
रागे विवेकं प्रतिपादयति-प्रादाविति । आदी = प्रथमे, स्त्रियाः = नार्याः, पश्चात -- अनन्तर, तदिङ्गितः तस्याः (स्त्रियाः ) इङ्गितः ( चेष्टाविशेषः ), पुसः= पुरुषस्य, रागः = अनुरागः, वाच्यः = वक्तव्यः । एवं सति हृदयङ्गमं भवतीति भावः ।
३. पालम्बनके पुनर्जीवनका उ०-कादम्बरीमें महाश्वेता और पुण्डरीकके वृत्तान्तमे। यह भेद करुणविप्रलम्मविषयक है, यह पीछे कहेंगे। कुछ विद्वान् ( वात्स्यायन आदि ) तो-पहले नेत्रप्रीति, फिर चित्तको आसक्ति, तब सङ्कल्प (प्राप्ति के उपाय आदिको चिन्ता ), अनन्तर निद्रानाश, फिर कृशता, विषयों में मप्रवृत्ति, लज्जानाश, उन्माद, मूर्छा और मरण ये ही कामदेवकी दश दशाएं हैं।
पहले स्त्रीके पीछे उसकी चेष्टाओंसे पुरुषके अनुरागको कहना चाहिए । इङ्गितोंको पहले कह चुके हैं। जैसे कि रत्नावलीमें सागरिका और वत्सराज ( उदयन ) का अनुराग । पहले पुरुषके अनुरागका संभव होनेपर भी पहले स्त्रीका अनुराग होनेसे अधिक हृदयङ्गम.( मनोहर ) होता है ।