SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये - अथोप्रता यथा 'णवरिअ तं जुअजुअलं अण्णोष्णं णिहिदसजलमन्थरदिटिंठ । आलेक्खओपिअं विअ खणमेत्तं तत्थ संट्ठिअं मुअसणं ॥ शौर्यापराधादिभवं तृतीयः परिच्छेदः तत्र उ० मण्डवमुग्रता | स्वेदशिरः कम्पतर्जनाताडनादयः ॥ १४९ ॥ 'प्रणयिसखी सलील परिहासरसाधिगतै २०१ जडतामुदाहरति-- णवरिश्र इति । "केवलं तद्यवयुगलमन्योन्यनिहित सजलमन्थरदृष्टि । आलेख्य'ऽपितमिव क्षणमात्रं तत्र संस्थितं मुक्तसङ्गम् ||" (संस्कृतच्छाया) । वरिशब्दः केवलार्थे देशीय भाषा । तत्र = तस्मिन् स्थाने, अन्योन्यं निहितसजलमन्थरदृष्टि = अन्योन्यस्मिन् ( मिय: ) निहिता (स्थापिता ) सजला ( अश्रुसहिता ) मन्थरा ( निचला ) दृष्टि: ( दर्शन क्रिया ) यस्मिंस्तत् तादृशं तत् = पूर्वोक्त, युवयुगलम् = युवतियुवयुग्मम्. केवलम् = एव, आलेख्यापितम् हव चित्रमरितम् इव, क्षणमात्रं = कञ्चित्कालं, मुक्तसङ्ग त्यक्तसंसर्ग, स्थितम् = अतिष्ठत् । अष्टदर्शनाज्जडता । अत्र स्कन्ध्रकनामकं प्राकृतच्छन्दः ॥ १४८ ॥ = उग्रतां लक्षयति-शौर्यापराधाविभवमिति । शौर्यापराधादिमवं = शूरताऽऽगःप्रभृतिजन्यं, चण्डत्वम् = अत्यन्तकोपनत्वम्, "उग्रता " भवेत् । तत्र तस्यां स्वेदशिर:कम्पतर्जनाताडनादयः = स्वेद: ( घर्मसलिलम् ), शिरकम्प: ( मस्तकवेपथुः ), तर्जनं ( भर्त्सनम् ) ताडनाद: ( प्रहारादय: ), भवन्तीति शेषः ॥ १४९ ॥ प्रकरणे मालतीं हन्तु उग्रतामुदाहरति- प्रणयीत्यादिः । मालतीमाधवे तत्परमघोरघण्टं कापालिकमुद्दिश्य माधवस्य कथनमिदम् । सखीसलीलपरिहासरसाऽधिगतः = प्रणयिनीनां ( प्रेमयुक्तानाम् ) सलील: ( मविलासः ) य: परिहासरस: ( क्रीडारागः ), तेन यत् = वपुः, प्रणयिसखीनां ( वयस्यानाम् ) अधिगतः ( प्राप्तः ), --- ग्रन्थकार स्वग्रन्थ प्राकृतकाव्य कुवलयाश्वचरितका उदाहरण देते हैंउस स्थानमें परस्परमें आँसू भरी दृष्टियोंको रखनेवाली वह तरुणी और तरुणकी जोड़ी मात्र चित्रमें समर्पितके समान होकर कुछ समय तक संसर्ग छोड़कर बड़ी रही । उपता - शूरता और अपराध आदिसे उत्पन्न कोपशीलताको 'उग्रता" कहते हैं, उसमें स्वेद, शिरका कम्प तर्जन और ताडन आदि होते हैं ।। १४९ ।। उ०- मालतीमाधवमें मालतीको मारनेमें उद्यत कापालिक अघोरघण्टको उद्देश्य करके माघवकी उक्ति है -- प्रणययुक्त सखीजनोंके परिहास में रागसे प्राप्त कोमल
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy