________________
तृतीयः परिच्छेदः
अथ धैर्यम्
मुक्तात्मश्लाघना धैर्य मनोवृत्तिरचञ्चला । यथा'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी,
दहतु मदनः, किंवा मृत्योः परेण विधास्यति । मम तु दयितः श्लाध्यस्तातो जनन्यमलान्वया,
__कुलममलिनं, न त्वेवायं जनो न च जीवितम् ।।' अथ लीला
अङ्गेवरलङ कारैः प्रेमभिर्वचनैरपि ॥ १८ ॥
धर्य लक्षति-मुक्तात्मश्लाघनेति । मुक्तात्मश्लाघना-त्यक्तात्मविकस्थना। अचञ्चला = अचपला, या मनोवृत्तिः = चित्तवृत्तिः, तद् धैर्यम् ।
धैर्यमुदाहरति-ज्वलत्विति ।मालतीमाधवे लवङ्गिको प्रति मालत्या उक्तिः । रात्री रात्री = प्रतिरात्रि, गगने = आकाशे, अखण्ड कलः = पूर्णकलः, षोडशकलासहित इत्यर्थः । शशी = चन्द्रमाः, ज्वलतु = मां वह्निरिव दहतु । एवं च मदनः = मन्मथः, दहतु = भस्मीकरोतु, मृत्योः परेण = मृत्यु विहायेति भावः, किं वा = किम्, विधास्यति = करिष्यति । मम तु दयितः = प्रियः, तातः = पिता च । श्लाध्यः = प्रशंसनीयः, जननी = माता, अनलाऽन्वया = निर्मलवंशोत्पन्ना, ततः कुलं च = वंशश्च, अमलिनं = निर्दोषम्. अयम् = एषः, जनः = मद्रूपः, जीवितं च = जीवनं च, ननो भविष्यतः । अत्र अात्मश्लाघारहिताया मनोवृत्तेश्वाञ्चल्याऽभावेन घेयं नाम नायिकाs. लङ्कारः । विषमाऽलङ्कारः । हरिणी वृत्तम् ॥
लीलां लक्षयति-प्रङ्गरिति । प्रीतिप्रयोजितः = हर्षसंपादितः, अङ्गः = देहावयवः, वेषः = नेपथ्यः, अलङ्कारः = भूषणः, एवं च प्रेमभिः = प्रणयपूर्णः, वचनैरपि वाक्यरपि।
धैर्य-आत्मश्लाघा ( स्वप्रशंसा ) से रहित स्थिर मनोवृत्तिको "धैर्य" कहते हैं।
उ.-मालतीमाश्वमें लवङ्गिका सखीके प्रति मालतीकी उक्ति-प्रत्येक रात्रिमें आकाशमें संपूर्ण कलाओसे युक्त होकर चन्द्रमा प्रज्वलित हों और कामदेव दाह करे । ये लोग मृत्युसे अधिक क्या करेंगे ? मेरे तो प्रिय और पिताजी प्रशंसनीय हैं और मेरी माताजी निर्मल वंशमें उत्पन्न हैं, तथा कुल निर्मल हैं, परन्तु मैं न रहूंगी और म मेरा जीवन ही रहेगा।
लोला-हर्षसे सम्पादित अङ्ग, वेष, अलङ्कार, प्रेमपूर्ण वचनोंसे भी प्रियके अनुकरणको "लीला" कहते हैं ।। ९८ ॥