________________
तृतीयः परिच्छेदः
१४१
स्पृष्ठा तेन तथैव जातपुलका प्राप्ता पुनर्मोहनम् ।।' मध्याप्रगल्भयो/दान्तराण्याह
ते धीरा चाप्यधीरा च धीराधीरेति षडविधे। ते मध्याप्रगल्भे।
तत्र
प्रियं सोत्प्रासवक्रोफ्त्या मध्या धीरा दहेद्रुषा ॥ ६१ ॥
धीराधीरा तु रुदितैरधीरा परुषाक्तिभिः । कुन्तलं भगुरय = भङ्गीयुक्तं कुरु, हे विलासिन् = हे विलसन शील ! भालं = मम ललाटं, सतिलकं = तिलकयुक्तं, कुरु =विधेहि, हे प्राणेश-हे प्राणनाथ !, त्रुटित छिन् हार, पयोधरतटे = मम स्तनतटे, पुनः = भूयः, योजय = संयोजय, इति = इत्थम्, उक्त्वा अभिधाय, तेन=स्वामिना, तथा एवं = तेन प्रकारेग एव, उक्ताऽनुसारम् एवेति भावः, स्पृष्टा-ततत्स्थानेषु आमृष्टा, जातपुलका-संजातरोमाञ्चा सती, पुनः= भूयः, मोहन = पुनरपि रतिलीलया पैचित्यं, प्राप्ता = आसादितवती। अत्र स्वामिनित्याज्ञाकरणात् इयमाक्रान्तनायका ॥६॥
तेषीरा इति । ते मध्याप्रगल्भे, धीरा, अधीरा धीराऽधीरा चेति षड्विधे= षट्प्रकारे ।
मध्याधीरां लक्षयति-प्रियमिति । मध्याधीरा नायिका, कृषा = क्रोधेन नायिकान्तरसम्पर्कज्ञानजनितेनेति शेषः । सोत्प्रासबक्रोक्त्या = सोत्प्रासया ( ईषद्धास्य. सहितया ) वक्रोक्त्या ( कुटिलोक्त्या ), प्रियंकान्त, बहेव = तापयेत् ।। ६१ ॥
मध्यां धीराधीरा लक्षयति-मध्या धीराऽधीरा तु रुदित: बथुमोचनः, प्रिय दहेत। सुन्दरीने रतिक्रीडाके अन्त में पतिको "हे स्वामिन् ! मेरे अलकोंको फिर सजाइए, हे बिलासशील ! मेरे ललाटमें तिलक लगा दीजिए, हे प्राणेश्वर ! मेरे स्तनतटमें हरे हुए हारको फिर जोड़ दीजिए", ऐसा कहा तब पतिके इसी तरह स्पर्श करनेसे रोमाशयुक्त होकर वह फिर मोहको प्राप्त हुई।
मया और प्रगल्भा नायिकाके अन्य भेदोंको कहते हैं-मध्या और प्रगल्भाके पीरा, अधीरा और धोराऽषीरा इस प्रकार छ: भेद होते हैं।
उनमें- मध्याधीरा क्रोधसे मन्दहास्यके साथ कुटिल उक्तिसे प्रियको सन्तप्त करेगी॥ ६१॥
धीराधीरा रोदनोंसे और अधीरा नायिका कठोर वचनोंसे प्रियको सन्तप्त करेगी।'