________________
तृतीयः परिच्छेदः
काव्ये पुनः 'सर्वेभ्योऽपि विभावादिभ्यः सुखमेव जायते' इति नियमान्न कश्चिद्दोषः ।
कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपातादयो जायन्त इत्युच्यते
९.३
अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसा मताः ।
तर्हि कथं कान्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आहन जायते तदास्वादां विना रत्यादिवासनाम् ॥ ८ ॥
वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतु:, तत्र यद्याद्या न सुखमयस्यापि दुःखमयत्व, दुःखमयस्याऽपि सुखमयत्वं भवतीति सिद्धम् । काव्ये = अलौकिकायें | विभावादिभ्यः = विभावानुभावसञ्चारिभावादिभ्यः ।
पुनराशङ्कते - कथं तति । करुणादिरसेभ्योऽपि सुबं जायते चेत्, हरिवन्द्रादिचरितस्य = आदिपदेन युधिष्ठिरादीनां परिग्रहः । उच्यते = समाधीयते । समाधत्ते - प्रभु पातावय इति । चेतसः = मनसः, द्रुतत्वात् = द्रवीभावात्. रसोदबोधे सतीति शेषः ।
=
आशङ्कान्तर प्रदर्शयति-नन्विति । वहि तदा, करुणादिरसादेरपि सुखजनकत्वे सति सर्वेषां जनानाम्, ईदृशी = एतादृशी, रसाऽभिव्यक्ति: = रसास्वाद: कथं, न जायते = नोत्पद्यते ? इति मत्र, आह = समाधत्ते । समाधत्ते- - न जायत इति । तदास्वादः = रसास्वादः, रत्यादिवासनां विना = रत्यादितादात्म्येन ज्ञायमाना वासना ( संस्कारविशेषम् ) बिना, न जायते ।
विभागपूर्वकं वासनां निरूपयति - वासना चेति । रसास्वादहेतुः सा वासना द्विविधा — इदानीन्तनी = अधुनातनी, प्राक्तनी = पुरातनी चेति । तत्र यदि आबा = काव्य में पति समस्त विभावादियोसे सुख ही उत्पन्न होता है ऐसा नियम होने से कुछ भी दोष नहीं है ।
फिर प्रश्न करते हैं - कथमिति । काव्य में समर्पित विभाव आदिसे सुख ही होता है तो हरिश्चन्द्र आदिके चरित्रका काव्य ( श्रव्य ) और नाटय ( दृश्य ) में भी दर्शन और श्रवणसे कैसे अधुपत आदि होते हैं ? इस प्रश्नका समाधान करते हैंप्रभु पातावय इति । चितके पिघलने से अनुपात आदि होते हैं न कि दुःखसे तब काव्यसे सब लोगों को ऐसी रसकी अभिव्यक्ति क्यों नहीं होती हैं ? इस आक्षेपका समाधान करते हैं- न जायत इत्यादि । रति आदिकी वासना ( संस्कारविशेष ) के विना रसका आस्वाद नहीं होता है ॥ ८ ॥
वह वासना इस जन्मकी और पूर्व जन्मकी दो प्रकारकी होनी चाहिए। पहली ( इस जन्म की ) वासनाको नहीं लेंगे तो वैदिक और प्राचीन मीमांसकों को भी रसका