SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ८४ साहित्यदर्पणे . तदुक्तं लोचनकारी:- रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद् व्यवहारः' इति । अत्र च रत्यादिपदोपादानादेव प्राप्ते स्थायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरेऽवस्थायित्वप्रतिपादनार्थम् । ततश्च हास इव पूर्वसिद्धो व्यज्यते । अयं भावः । न खल्मोदनः पूर्वसिद्धो व्यज्यते किन्तु तण्डुलसमूहः पक्यः सन् ओदनो भवति तय विभावादिसमूहोऽपि स्थायिभावेन सह व्यञ्जनया प्रतिपादितः सन् रसो भवति । रूपान्तरपरिणामे प्राचीनसंवादमाह-तदुक्तमिति । लोचनकार: अभिनवगुप्तपादाचार्यः, रसाः शृङ्गारादयः, प्रतीयन्ते ज्ञायन्ते इति तु, ओदनं पचतीतिवत् व्यवहारः । अयं भावः । तण्डलाः पाकानन्तरमेव यथा ओदनपदन व्यवहार. योग्या भवन्ति, एवं सति मोदन पर्चात इत्यय प्रयोगो यथा उपचारेण भवति तथैव रसास्तु ज्ञानरूपाः, विभावादीनां व्यञ्चनया रसरूपे परिणामाऽनन्तरमेव ते रसपदेन व्यवहार्या भवन्ति, प्रतीतेः पूर्व न रसानां सता । यथा ओदनं पत्रतीति व्यवहार उपचारेण तथैव ,रसा: प्रतीवन्ते" अपमपि उपचारेणवेति तात्पर्यम् । प्रत्र चेति । अत्र = "विभावनानुभावेन" इत्याकारिकायां कारिकायां, रत्यादिपदोपादानात् = रत्वादिषन्दग्रहणात् । स्थायित्वे प्राप्तेऽपि ते रसाऽन्तरेषु भिन्नरसेषु । व्यभिचारिण एव = व्यभिचारिभाषा एव, न स्थायिभावाः । अय भावः । पूर्वोक्तकारिकायां रत्यादिपाहणादेव रत्यादीनां स्थायिभावत्वे प्राप्तेऽपि पुनः स्थायिपदग्रहणं तेषां भिन्नरसेषु अस्थायित्वप्रतिपादनाऽर्थ बोध्यम् । यथा - हासः हास्यरस एव स्थायिभावो भवति शृङ्गारे व्यभिचारभाव एव-तथैव क्रोधोऽपि रौद्ररसे स्थापि, परिणत होकर दही हो जाता है वैसे ही रति आदि स्थायी भाव ही दूसरे रूपमें परिणत होकर, अभिव्यक्त होकर ही "रस" हो जाता है। जैसे दीपसे पूर्वसिद्ध घट व्यक्त (प्रकाशित) होता है उस तरह पूर्वसिद्ध रूपमें रस व्यक्त नहीं होता है। इस बात को लोचनकार ( अभिनव गुप्त आचार्य ) ने कहा-"रस प्रतीत होते हैं" यह "भात पकाता है" ऐसे कथनके अनुसार व्यवहार है। जैसे पकनेके बाद ही चावलोंमें भातका व्यवहार होता हैं, पकनेके पहले नहीं उसी तरह विभाव आदि भावोंसे व्यजनावृत्तिके द्वारा रति आदि स्थापीभाव अभिव्यक्त होकर ही इसकी प्रतीति होती है प्रतीतिके पहले नहीं, यह अभिप्राय है। पूर्वसिद्ध ही घट जिस तरह दीपसे प्रकाशित होता है उस तरह प्रतीतिके पूर्व रस प्रकाशित नहीं होता है यह अभिप्राय है। पूर्व कारिकामें रति आदि पदके ग्रहणसे ही स्थायित्वकी प्राप्ति होने पर भी फिर स्थायि पदका ग्रहण, रति आदियोंका भिन्न रसोंमें स्थायिता नहीं होती है यह जाननेके लिए है । जैसे कि हास्य रसमें हास स्थायी भाव है उसी तरह रौद्र रसमें क्रोध स्थायी
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy