SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पले वसन्तः । 'पातु वो दयितामुखम्' इति मुखं सांमुख्यम् । 'विभाति गगने चन्द्रः' इति चन्द्रः शशी। 'निशि चित्रभानुः' इति चित्रभानुहिः । 'भाति रथाङ्गम्' इति नपुंसकम्यक्त्या रथाङ्गं चक्रम् । स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषयो नोदाहृतः । __ "पातु वो दयितामुखम्" इत्यत्र "मुख" पदस्य मुख-सांमुख्योभयार्थवाचकत्वेऽपि औचित्यान्मुख सांमुख्यम् । . "विभाति गगने चन्द्रः" । इत्यत्र "चन्द्र" पदस्य "चन्द्रोऽम्बुकाम्ययोः। स्वर्ण सुधांऽशो कर्पूरे काम्पिल्ये मेचकेऽपि च” इति हैमकोशादनेकार्थत्वेऽपि गगनरूपदेशाच्चन्द्रः शशी। "निशि चित्रभानुः" इत्यत्र "चित्रभानु" पदस्य "सूर्यवह्री चित्रभानू" इति कोशादनेकाऽर्थत्वेऽपि निशारूपकालाच्चित्रभानुर्वह्निः ( अग्निः )। "भाति रथाऽङ्गम्" इत्यत्र "रथाऽङ्ग" पदस्य "रथाङ्गन द्वयोश्चक्रे, ना चक्राङ्गविहङ्गमे ।" इति मेदिनी. कोशात् अनेकाऽर्थत्वेऽपि नपुंसकव्यक्त्या = क्लीबलिङ्गन रथाङ्गं चक्रम् । स्वरस्तु = उदात्ताविस्वरस्तु, वेद एव = श्रुतावेव, विशेषप्रतीतिकृत् = एकतरज्ञानकुत्, इति = अस्मात्कारणात, तस्य = स्वरस्य, विषयः = प्रदेशः, न उदाहृतः = न प्रतिपादितः। "मुख" पदका अर्थ मुख और सांमुख्य भी होता है परन्तु "पातु वो दयिता: मुखम् “यहाँपर औचित्यसे 'मुख'का वर्ष सोमुख्य होता है, दयिता (प्रिया ) के मुखसे रक्षणमें कुछ औचित्य नहीं है। 'चन्द्र' पदके मेघ, सुवर्ण, और कपूर आदि अनेक अर्थ होते हैं परन्तु "विभाति गगने चन्द्रः" यहाँपर गगन ( माकाश ) रूप देशमें चन्द्रकी ही प्रतीति होती है, सुवर्ण आदिकी नहीं। "चित्रभानु" पदके भी सूर्य, अग्नि आदि अनेक अर्थ हैं परन्तु "निशि चित्रभानु." यहाँपर निशा ( रात्रि ) रूप कालमें अग्निकी हो प्रतीति होती हैं सूर्यकी नहीं । "रथाऽङ्ग" पदका अर्थ चक्रवाक और रयका अङ्ग (पहिया) भी होता है परन्तु "माति रथाङ्गम्" यहाँपर व्यक्ति ( लिङ्ग ) अर्थात् नपुंसक लिङ्गसे चक्र ही अर्थ होता है चक्रवाक नहीं, क्योंकि चक्रवाकके लिए "रथाऽङ्गो भाति" ऐसा पुंलिङ्ग प्रयोग होता है। स्वर ( उदात्त ) आदि वेदमें ही विशेष अर्थकी प्रतीति करनेवाला होता है काव्य में नहीं, इस कारण उसके भेदका उदाहरण नहीं दिया गया है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy