________________
द्वितीयः परिच्छेदः
-
तात्कर्म्यलक्षणः । इन्द्रार्थासु स्थूणासु 'अमी इन्द्रा: । अत्र तादर्यलक्षणः सम्बन्धः। एवमन्यत्रापि। निगीर्णस्य पुनर्विषयस्यान्यतादात्म्यप्रतीतिकत्साध्यवसाना । अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव । तदेवमष्टप्रकारा लक्षणा ।
____इन्द्रार्थाऽसु = इन्द्रपूजाऽर्थं निर्मितासु, स्थूणासु = स्तम्भेषु "अमी इन्द्राः"। इयं प्रयोजनवती सारोपा लक्षणलक्षणा। अत्र तादथ्यलक्षण: सम्बन्धः । तादथ्यमत्र इन्द्रप्रयोजनकत्वम् । सर्वनाम्नः "अमी" इत्यस्य निर्देशन अमिगीर्णत्वम् । बत्र सदशः पूज्यमानत्वं प्रयोजनम् ।
अथ साध्यवसानां लक्षयति-निगीर्णस्य मता साध्यवसानिका" । इति । ( विषयिणा = आरोप्यमाणेन लक्ष्यार्थेन श्वेतादिनेतिभावः ) निगीणस्य = तिरोहितस्य, विषयस्य = आरोपविषयस्य, अन्यतादात्म्यप्रतीतिकृत् = अन्येन (विषयिणा लक्ष्याऽर्थेन श्वेतगुणविशिष्टेन ), तादात्म्यप्रतीतिकृत = अभेदप्रतीतिकृत, लक्षणा साध्य. वसानिका, मता=अभिमता इति कारिकाशेषभागाऽर्थः । वृत्तावपि अयमेवाऽर्थः सूषितः । इयं साध्यवसाना अतिशयोक्त्यलङ्कारस्य बीजम् । अस्याः साध्यवसानाया लक्षणायाः; चतुषु = चतुःसंख्यकेषु, भेदेषु = प्रकारेषु पूर्वोदाहरणान्येव । ता यथा
१. रूढी उपादानलक्षणा साऽध्यवसाना-"श्वेतो धावति" अत्रारोपविषयस्य अश्वस्य निगरणात साध्यवसानात्वमेवमन्यत्राऽपि ।
२. प्रयोजने उपादानलक्षणा साऽध्यवसाना-"कुन्ताः प्रविशन्ति"। ३. रूढी लक्षणलक्षणा साऽध्यवसाना-"कलिङ्गः साहसिकः"।
४. प्रयोजन लक्षणलक्षणा साध्यवसांना-गङ्गायां घोषः" इति । तदेवमष्टप्रकारा लक्षणा । शुद्धागोणीभेदतो लक्षणादविध्य प्रतिपादयति-सादश्यतर.
इन्द्र के लिए गाड़ीगई स्थूणाओं ( खम्मों) में "बमी इन्द्राः" ऐसा प्रयोग होता है, यह प्रयोजनवती सारोपा लक्षणक्षणा है । यहां पर तादर्य सम्बन्ध है, इन्द्रके लिए होना यह तादयं है । अन्यत्र भी ऐसा ही जानना चाहिए ॥८॥
ये सब सारोपा लक्षणाके उदाहरण है । अब साध्यवसानाका लक्षण कहते हैं"निंगीर्णस्य मता साध्यवसानिका" । निगीण अर्थात् शब्दसे अप्रतिपादित विषयका अन्य. (विषयी ) के साथ अभेद प्रतीति करानेवाली लक्षणा साध्यवसानिका" कहलाती है। इसके चारों भेद पहले ही कहे गये हैं। जैसे
१ रूढिमती उपादानलक्षणा साध्यवसाना "श्वेतो धावति"। २ प्रयोजनवंती उपादानलक्षणा साध्यवसाना-"कुन्ताः प्रविशन्ति"। ३ रूढिमती लक्षणलक्षणा साध्यवसाना-"कलिङ्गः साहसिकः" । ४ प्रयोजनवती लक्षणलक्षणा साध्यवसाना--"गङ्गायां घोषः" । इस प्रकार सारोपाके चार और साध्यवसानाके चार लक्षणाके आठ भेद हो गये।