SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः कर्तुम् । तदा श्रुतिदुष्टादयोऽपि काव्यस्य । उक्तं च 'कीटानुविद्धरत्नादिसाधारण्येन काव्यता। ... दुष्टेष्वपि मता यत्र रसाधनुगमः स्फुटः ॥ इति । . किञ्च । शब्दार्थयोः सगुणत्वविशेषणमनुपपन्नम् । गुणाना-रसकधर्म: त्वस्य 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः' इत्यादिना तेनैव प्रतिपादिसमर्थाः । तद्वत् = तेन तुल्यम्, अत्र = काव्ये दार्टान्तिके, श्रुतिदुष्टादयोऽपि = दुःश्रव. 'खादयो दोषा अपि, काव्यस्य काव्यत्वं व्याहन्तु = निवारयितु, न ईशा:-न समर्था इति. भावः । उपादेयतारतम्यमेव कर्तु मीशाः । इति शेषः । - अत्राऽर्थे प्राचीनमतं निदर्शयति-कोटाऽनुविदेति । दुष्टेषु अपि, यत्र स्फुटः रसायनुगमः तत्र काव्यता कीटाऽनुविचरत्नादिसाधारण्येन मता इत्येन्वया । दुष्टेषु अपि बुतिकट्वादिदोषसहितेषु अपि रसायविषातकेचु इति शेषः यत्र-शब्दाऽययुगलेषु, स्फुटः = व्यक्तः, रसाधनुगमः = शृङ्गारादिरसाथ पलम्मा; आदिपदेन ध्वन्यादे. परिवहः । तत्र, काव्यता = काव्यलक्षणोपेतो धर्मः, कीटाऽनुविदरत्नादिसाधारण्येन% कोटरष्टरत्नादिसामान्येन, मता = सम्मता । अयं भावः । यथा कीटदष्टेष्वपि रत्नेषु रलत्वमव्याहतं तिष्ठति, तथैव श्रुतिदुष्टादिदोषयुक्तेष्वपि शब्दार्थयुगलेषु रसध्वन्याचपसम्मश्चेत् काम्यता = काव्यत्वप्रयोजकधर्मः, मता = अभिमता, अव्याहतत्वेनेति शेषः । इत्थं च लक्षणकोटिप्रविष्टी "मदोषो" इति पदं दूषयित्वा "सगुणो" इति पदं दूषयितुमुपक्रमते-कि चेति । शब्दार्ययोः = काव्यस्य शरीरस्थानीययोरित्यर्थः । सगुणत्वविशेषणं = सगुणत्वरूपो भेदकधर्मः इत्यर्थः । अनुपपन्नम् = उपपत्तिशून्यम् । अत्र हेतुमाह-गुणानामिति । गुणानां = माधुर्यादीनां, रसकधर्मत्वस्य = शृङ्गारादिरसमात्रधर्मत्वस्य आत्मनः शोर्यादय इव, अङ्गिनो रसस्य ये धर्माः= माधुर्यादयः । नहीं किया जा सकता है । कीड़ेसे दष्टत्व आदि दोष जैसे रत्नके रत्नत्वको नहीं हटा सकते हैं बल्कि ग्राह्यत्व में ही निकर्ष वा प्रकर्ष कर सकते हैं उसी तरह अतिदुष्ट आदि दोष भी काव्यके काव्यत्वको नहीं हटा सकते हैं केवल निकर्ष वा प्रकर्ष ही कर सकते हैं । श्रुतिदुष्ट आदि दोष भी काव्यत्वको नहीं हटा सकते हैं केवल उत्कर्षको न्यून कर सकते हैं । कहा भी है कीड़ेसे अनुविद्ध ( दूषित ) रत्न आदिके समान दोषयुक्त शब्द और अर्थमें भी जहाँपर रस आदिकी प्रतीति स्फुट होती है वहां काव्यत्व रहता है। इसी तरह शब्द और अर्थका "सगुणत्व" विशेषण भी उचित नहीं है, गुण रसके ही धर्म हैं यह बात गुणके लक्षणमें-"जैसे आत्माके गुण शूरता आदि है वैसे ही काव्य के आत्मरूप रसके धर्म माधुर्य आदि गुण हैं इत्यादि श्लोकसे उन्होंने ( काव्य:
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy