SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ महाररावने निरूपणं किन्न स्यादिति चेन्मैवम् । श्लेषादिमूलत्वेनापि तत्र विरोधप्रतीतेः नियमेन शब्दमूल त्वामासादिति कृतं विस्तरेण । यत्रार्थः प्रमुख किश्चिदासते पुनरुतवत् । 'पुनरुबाबदामासोलारस सat मनः || . सद्विविधा । नाममतः आख्यातगतवति ।। तत्रायो यथा - रावणादिरिपुप्राणवाताशनभुजङ्गमः । बेगे ('सुपर्ण)नापारिआँसते रामसायकः ।। 'मावादिति-त,न (i) पुनहकवदामासः विमिनाकरमब्दमा। .... .. एकार्यतेव शब्दस्य तथा शब्दार्थयोस्वम् ॥ . भिन्नरूपसार्थकानर्थकशब्दनिष्ठम् एकार्थत्वेन आमुखे भासन पुनरुक्त. बदामासः । (काव्यप्रकाश:-नवमोलास:) . . Gi) आमुखावमासनं पुनरुतवदामासनम् । भामुखग्रहणं पर्यवसाने अन्यत्वप्रतिपयर्थम् । लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालंकारवैषण काव्यालंकाराणाम् अलंकारपारतन्त्र्यध्वननार्थः । अर्थपौनरुत्यादेव अर्थाश्रितत्वात् अर्थालंकारस्वं ज्ञेयम् । .. ...... - (महारसर्वस्वम्-शब्दालंकारप्रकरणम्) 'मूलप्रती · सुवर्णनागारिः' इति दृश्यते । स तु 'सुपर्णनागारिः' इति शोषितः । वेगे सुपर्णः-गरुडः प्रसिद्धः । सुपर्णश्चासौ नागारिश्च सुपर्णनागारिः इति कर्मधारयः । ... ..
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy