________________
"
..
.
.
.
....
TATE
चित्रहारादिषन्धविशेषाः चित्रबन्धरामायणे एव द्रष्टव्याः। एतेषामुद्धारप्रकारो अस्मत्कृतचित्रवन्धरामायणव्याख्यानां द्रष्टव्यः । -... अत्र पुनरुतवदाभासो लिप्यते-
: मनु-पुनसकवदामासस्य अवधारथात् तत्प्रस्ताव एव निरूपणमुचित नात्र इति चेत् । अत्र केरिपरिहरन्ति । साध्यस्य पौनात्याश्रितत्त्वात् शब्दालारप्रस्तावे लक्षणमुचितमिति । अन्ये त्वेवं परिहरन्ति । तथाप्यर्थपौनरुत्यस्य प्रमादस्यैव दोषत्वेनामिधानात् तद्विपर्यय सालहारत्वप्रदर्शनाय व्युत्क्रमेणात्र कथनमुचितमेतस्यति । तत्र नायः परिहारो युक्तः । आमासत्वसाम्यात् विरोधालारप्रस्तावे वा आक्षेपालंकारप्रस्तावे वा तन्निरूपणं किं न स्यादिति प्रतिबन्धा 'दुर्वारत्वात् । न द्वितीयोऽपि परिहारो युक्तः । अर्थालंकारेष्वस्य निरूपणेनाप्यत्र रूढार्थपौनरुक्त्यम् अलंकार' इति ज्ञातुं शक्यत्वात् अम् नेमौ परिहारौ। किन्तु शब्दतः प्रतीयमानस्थैव पौनरुक्त्यस्याभासतया चमत्कारकारित्वात् मल-सब्दालंकारेषु निरुपणामुचितमिति । नन्वेवं 'शब्दतोऽपि विरोषस प्रतीतस्य अभासतया विरोधालंकारस्याप्यत्र
यत्रार्थः प्रमुखे किञ्चित् भासते पुनरुक्तवत् । । पुनरुक्तवदाभासोऽलंकारः स सता मतः ।।' पत्रार्थः पुनरुक्तवदामासते अन्वयवेलामम् अन्यथा मवति स पुनरुक्त. बदाभासोऽलंकारः । अर्थालंकारत्वेऽप्यस्य शब्दसोनाक्याश्रितत्वात् शब्दालंकारप्रस्तावे लक्षणं कृतम् । (प्रतापरुद्रीये-पुनरुतबदाभासालंकारलक्षणकयनसमये) .. 'प्रस्तस्यैव-त,न स्थानलंकारत्व-आ 'दुष्परिहरत्वात्-त,न
शब्दतो विरोधस्य-तन. 'विरोषालंकारस्यान्यत्र-त: .