SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 240 एकस्मिन् कारणे कार्यसाधनेऽन्यत् परापतेत् काकतालीयनियतः स 'समाधिरुदीयते || " 1 " 2 निगदव्याख्यातानि लक्षणानि । उदाहरणम् ' खयमाहृतैश्व कुसुमै रघूत्तमे दयिताकचत्र जमलं चिकीर्षति । वनपादपः पवनघातपातितैः प्रसवैर्नवैर्मुहुरलंचकार तम्' | ' इति विद्यानाथः । ॥ अथ शृङ्खलान्यायपेटिका ॥ वाक्यन्यायपेटिकानन्तरं परिशिष्टशृङ्खला न्यायपेटिकानिरूपणमुचितमिति पेटिकयोस्सङ्गतिः । || अथ कारणमालालंकारः ॥ तत्र कारणमालालङ्कारः प्रथमं निरूप्यते । अस्य शृङ्खला न्यायमूलत्वेन पेटिकासङ्गतिः । समाध्यलङ्कारपदस्यापि कारणगर्भत्वात् तदानन्तर्यमित्यवान्तर सङ्गतिः । तत्र " पूर्वस्य पूर्वस्य उत्तरोत्तर हेतुत्वे कारणमाला अलङ्कारराघवे " हेत्वन्तरसंबन्धात् स्फूर्जति कार्यस्य यत्र सौकर्यम् । स समुच्चयसादृश्यात् समाधिनामात्र निर्दिष्टः ॥ इत्यलङ्कारसर्वस्वकारः । (एकावळी - ८ उन्मेषः - ५९का) मज्जुभाषिणीवृत्तमिदम् । 'सजसाजगौ भवति मञ्जुभाषिणीति ' तल्लक्षणं वृत्तरत्नाकरे ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy