________________
234
अलङ्कारराघवे
'तुल्यप्रमाणवैशिष्टयात् प्राप्तावेकत्र यौगपद्येन । उभयोः समानबलयोः स्फुरति विरोधे विकल्प इत्युक्तः ।।'
इति विद्याधरः । 'विरोधे तुल्यबलयोः विकल्पः समुदाहृतः'
इति साहित्यचिन्तामणिकारः । 'विरोधे तुल्यवलयोः विकल्पालंकृतिर्मता'
इति विद्यानाथः । निगदव्याख्यातानि लक्षणानि । उदाहरणम् -
'सदिव्याभरणो रामः सगुणो वा महाजनाः । रामानन्दमयं ब्रह्म 'निर्गुणं वा विचिन्त्यताम् ॥'
अत्र सगुणरामोपासननिर्गुणरामब्रह्मोपासने तुल्यबले प्रमाणद्वयेन प्राप्ते तयोविरुद्धत्वात् योगपद्यासम्भवेन विकल्पः ।
|| अथ समुच्चयालङ्कारः ॥ अस्यापि पूर्ववत् पेटिकासङ्गतिः । विकल्पप्रतिपक्षत्वेन अवान्तरसङ्गतिः । ननु -
'गुणक्रियायोगपद्यं समुच्चयः' इत्यलङ्कारसर्वस्वकारः । 'यद्भवति योगपधं गुणक्रियायां समुच्चयः स स्यात्'
__इत्येकावळीकारः । 'समुच्चयो यौगपद्यात् निर्दिष्टाश्चेद्गुणाः क्रियाः'
इति साहित्यचिन्तामणिकारः।
'निर्गुणं वापि चिन्त्यताम्-न