SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 234 अलङ्कारराघवे 'तुल्यप्रमाणवैशिष्टयात् प्राप्तावेकत्र यौगपद्येन । उभयोः समानबलयोः स्फुरति विरोधे विकल्प इत्युक्तः ।।' इति विद्याधरः । 'विरोधे तुल्यबलयोः विकल्पः समुदाहृतः' इति साहित्यचिन्तामणिकारः । 'विरोधे तुल्यवलयोः विकल्पालंकृतिर्मता' इति विद्यानाथः । निगदव्याख्यातानि लक्षणानि । उदाहरणम् - 'सदिव्याभरणो रामः सगुणो वा महाजनाः । रामानन्दमयं ब्रह्म 'निर्गुणं वा विचिन्त्यताम् ॥' अत्र सगुणरामोपासननिर्गुणरामब्रह्मोपासने तुल्यबले प्रमाणद्वयेन प्राप्ते तयोविरुद्धत्वात् योगपद्यासम्भवेन विकल्पः । || अथ समुच्चयालङ्कारः ॥ अस्यापि पूर्ववत् पेटिकासङ्गतिः । विकल्पप्रतिपक्षत्वेन अवान्तरसङ्गतिः । ननु - 'गुणक्रियायोगपद्यं समुच्चयः' इत्यलङ्कारसर्वस्वकारः । 'यद्भवति योगपधं गुणक्रियायां समुच्चयः स स्यात्' __इत्येकावळीकारः । 'समुच्चयो यौगपद्यात् निर्दिष्टाश्चेद्गुणाः क्रियाः' इति साहित्यचिन्तामणिकारः। 'निर्गुणं वापि चिन्त्यताम्-न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy