SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ अर्थापत्त्यलङ्कारप्रकरणम् 227 कट्यास्स्थले मूर्धनि 'बाहयोयुगे __वक्षःस्थले श्रोत्रयुगे रघूत्तमः ॥ || अथ अर्थापत्त्यलङ्कारः ॥ अस्यापि वाक्यन्यायमूलत्वात् पेटिकासङ्गतिः । “पदार्थोद्देशगर्मयथासंख्यानन्तरम् अर्थापत्तिगर्भतया अस्याप्यन्तरङ्गत्वात् तन्निरूपणमुचितम् इत्यवान्तरसङ्गतिः । तत्र - 'दण्डापूपिकयार्थान्तरापतनमापत्तिः' . इत्यलङ्कारसर्वस्वकारः । 'दण्डापूपिकया यत्स्यादेवार्थान्तरापतनम् । अर्थापत्तिरियं सा कथितालङ्कारपारगैर्द्वधा ।'' __ इति विद्याधरः । 'यत्र कैमुतिकन्यायात् स्यादर्थान्तरकल्पनम् । इयमर्थान्तरापत्तेरापत्तिरिति स्मृता ॥' इति साहित्यचिन्तामणिकारः । 'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ।' इति विद्यानाथः । सर्वाणीमानि लक्षणानि निगदव्याख्यातानि। 'बाहुपर्यायः ‘बाहा' शब्दः आकारन्तस्त्रीलिङ्गे वर्तते । तस्य षष्ठी द्विवचने 'बाहयोः' इति रूपं भवति । 'पदार्थोद्देशगर्भयथासंख्यानन्तरमस्यार्थनिष्पत्तिगर्भतयास्यापेक्षयान्तङ्गत्वात् तन्निरूपणमुचितमित्यवान्तरसङ्गतिः-न ...
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy