________________
अतिशयोक्त्यलङ्कारप्रकरणम्
रभेदाध्यायः ।
6
पाणिस्पर्शानन्द' मुन्मुच्य भर्तुः मार्ग मार्ग 'येयमाराद्गताहम् ॥
अत्र स्वतस्सिद्धूकल्पितशीलयोर्भेदेऽप्यभेदाध्यवसायः ।
३) संबन्धे असंबन्धरूपातिशयोक्तिर्यथा अलौकिकस्वच्चरितानुभावो रामस्य रम्ये मणिहेममुद्रे । उपस्थिता यत्तव दर्शनेन
4
मत्प्राणयात्रा विनिवारिताऽभूत् ॥
अत्र मुद्रानुभावस्य लोक संबन्धेऽप्यसंबन्धः उक्तः । मुद्रिकानायिकयो
•
४) असंबन्धे संबन्धरूपातिशयोक्तिर्यथा
हनूमता साकमतीतसिन्धुः
कयोरभेदाध्यवसायः ।
कान्ताय विज्ञाप्य मदीयवार्ताम्
मुन्मुक्तभर्तुः——आ
7
(i) येन दूराद्गताम् - त
8
स्वत सिद्धक विकल्पित-न
त्वं मुद्रिके वेगवती तदद्य |
उपजातिवृत्तम् ।
उपजातिवृत्तम् ।
7 संबन्धोऽक्ति:-आ
―――
आयाहि भूयस्सह तेन शीघ्रम् ॥
अत्र मुद्रिकायाः वेगगमनासंबन्धेऽपि 'संबन्धः उक्तः । मुद्रिका दूति -
105
(ii) येन दूरागातायाम् न
तदस्या:- आ