SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ अतिशयोक्त्यलङ्कारप्रकरणम् रभेदाध्यायः । 6 पाणिस्पर्शानन्द' मुन्मुच्य भर्तुः मार्ग मार्ग 'येयमाराद्गताहम् ॥ अत्र स्वतस्सिद्धूकल्पितशीलयोर्भेदेऽप्यभेदाध्यवसायः । ३) संबन्धे असंबन्धरूपातिशयोक्तिर्यथा अलौकिकस्वच्चरितानुभावो रामस्य रम्ये मणिहेममुद्रे । उपस्थिता यत्तव दर्शनेन 4 मत्प्राणयात्रा विनिवारिताऽभूत् ॥ अत्र मुद्रानुभावस्य लोक संबन्धेऽप्यसंबन्धः उक्तः । मुद्रिकानायिकयो • ४) असंबन्धे संबन्धरूपातिशयोक्तिर्यथा हनूमता साकमतीतसिन्धुः कयोरभेदाध्यवसायः । कान्ताय विज्ञाप्य मदीयवार्ताम् मुन्मुक्तभर्तुः——आ 7 (i) येन दूराद्गताम् - त 8 स्वत सिद्धक विकल्पित-न त्वं मुद्रिके वेगवती तदद्य | उपजातिवृत्तम् । उपजातिवृत्तम् । 7 संबन्धोऽक्ति:-आ ――― आयाहि भूयस्सह तेन शीघ्रम् ॥ अत्र मुद्रिकायाः वेगगमनासंबन्धेऽपि 'संबन्धः उक्तः । मुद्रिका दूति - 105 (ii) येन दूरागातायाम् न तदस्या:- आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy