SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अपहवालदारप्रकरणम् ननु कविसंमतसाम्यादिति विवक्षितमिति चेत् उच्यते / कविसम्मतत्वं नाम कविसंमतिविषयत्वम् / तथा सति सर्वकविसंमतिविषयत्वं वा। यत्र यः कविः तत्सम्मतिविषयत्वं वा विवक्षितम् / नायः / सर्वकविसंमतिविषयत्वस्य 'सर्वज्ञविज्ञातस्वादितरभेदसाधने 'अज्ञानासिद्धिप्रसङ्गात् / ततः तत्तत्कविसंमति. विषयतावच्छेदकस्य अनुगतस्याभावात् अनन्तानाम् अवच्छेदकानां परिच्छेत्तुमशक्यत्वात् उक्तदोषानतिवृत्तेः / तस्मादेतलक्षणमयुक्तम् / द्वितीय.. तृतीयलक्षणयोः प्रत्येक मव्याप्तिः। तथाप्यसाम्यस्थलीयापहवेऽ'व्याप्तिः / तत्र साम्यादिति विशेषणे प्रागुक्तदूषणमपि दत्तपदं स्यात् / विद्यानाथ लक्षणे साम्यजन्यतावच्छेदकं किञ्चिद्वक्तव्यम् / तत्किम् आरोपत्वं वा, अपडवा. लकारस्थलीयारोपत्वं वा! अन्यद्वा / नायः। तस्यातिरिक्त. वृत्तित्वेन अनवच्छेदकत्वात् / न द्वितीयः / आत्माश्रयप्रसङ्गात् / न तृतीयः / तस्मानिर्वचनात् / तस्मादपहवालद्वारलक्षणं दुर्निर्वचमिति चेदप्रोच्यते - 'प्रकृतं निषिध्य तत्सादृश्यान्यप्रसावनरूपत्वाधिकरणत्वे सति प्रकृतसदृशं प्रसाध्य प्रकृतनिषेधरूपत्वानधिकरणत्वे सत्येतद्विशेषणविशेष्योभयानधिकरणत्वमपहव त्वम्' इति लक्षणनिष्कर्षः / तत्र 'सत्यन्तं 1 असर्वज्ञाविज्ञातत्वात्न ''अज्ञानासिद्धिप्रसङ्गात्' इति पदं 'न' प्रतौ लुप्तम् / 'मन्याप्तेः-त 'अतिव्याप्तिः-त '' उपमेयतावच्छेदकनिषेधसामानाधिकरण्येन आरोप्यमाणमुषमानतादात्म्यमपह्नुतिः। (रसगाधरः-२ आननम्) सत्यन्तविशेषणं विधिनिषेधरूपत्वाचदुभवं विशिएं, विशिष्टानधि. करणत्वघटितं लक्षणम्-आ
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy