SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रातिमदलकारप्रकरणम् उदाहरणम् - . रात्रौ. बालकसंहितेषु 'रुचिरातल्पेषु दृष्ट्वा गृहे गाढालिङ्गनकामिना रघुवरेणातीव दीमान मणीन् / दीपभ्रान्तिसमाकुला समुदयल्लजा स्ववक्षोजयो. लोद्दीपितवायुना 'शमयितुं चक्रे मतिं मैथिली // .यथा वा - ... पश्चाद्धागं समुपगमितः प्राणनाथेन हारः . . किश्चिन्मावं व्यवधिरधिकालिङ्गने निश्चितोऽपि / भूयो वक्षस्यतिविलसिते "विम्बितो वाधिबुद्धि कुर्वन्नित्यं दिशतु कुशलं मे महीनन्दनायाः // ... // अथ अपहवालशरः / . .. ननु- 'प्रकृतं यमिषिध्य अन्यत्साध्यते सा त्वानुतिः' इति काव्यप्रकाशकारः। - - - 1 रुचिराकल्पेषु-त,न .. * 'सुरतसुखं स्त्रीणां प्रदोषे नेष्टमिति ध्वन्यते। 'शार्दूलविक्रीडितवृत्तम् / * 'बिम्बितोऽन्तर्धिबुद्धिम् ' इति 'न' प्रती पाठः अस्ति / सर्वोऽपि पाठः दोषपूर्णः, गत्यन्तराभावात् तथैव दत्तः / एवमेव पद्यमिदं दोषप्रस्तमिति प्रतिभाति / . 'अपहवालकारस्य सङ्गत्यवान्तरसंगत्यादिभागः सर्वासु प्रतिषु न दृश्यते / प्रायः लुप्त इति ऊहयितुं शक्यते / / ... "
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy