SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उपमेयोपमालङ्कारप्रकरणम् अत्र उपमानोपमेययोरपि कदाचिदुपमेयभावसंभवात् । ननु तथापि प्रागुक्तस्थले द्वयोश्चतुष्कयोः पर्यायेण उपमानोपमेयत्वम् अस्त्येवेति चेन्न । 'रामादीनामेवोपमेयत्वप्रतीतेः चतुष्कयोस्तदप्रतीतेः । तस्मादुपमेयोपमालक्षणं दुर्निर्वचमिति चेदत्रोच्यते ' व्यक्त्यनपेक्षनैयत्येन उपमानोपमेयत्वप्रकारकानुसन्धानविषययोः उपमानोपमेयत्वोपलक्षितकोट्योर्वाक्यान्तरेण 'उपमेयोपमा ' इति लक्षणनिष्कर्षः । 1 अत्र व्यवहितवाक्यान्तरस्थलें नातिव्याप्तिः । नैयत्यपदेन तन्निवृत्तेः । व्यक्त्यपेक्षया नैयत्यं तत्राप्यस्तीति तन्निवृत्यर्थ व्यक्तयनपेक्षेत्युक्तम् । 2 शेषं स्पष्टम् । यद्वा – ' तृतीयसब्रह्मचारिनिवृत्तिपर्यवसितालंकृतिरुपमेयोपमा' । उदाहरणम् 3 4 ------ " - किरीटरत्नानि यथा विभान्ति केयूररत्नान्यखिलेश्वरस्य । केयूररत्नानि यथैव तानि किरीटरत्नानि रघूत्तमस्य ॥ - 51 वैपरीत्येनोपादानम् रघूद्रहस्य- -आ उपजातिवृत्तम् -X रामादीनामेवोपमानोपमेयत्वप्रतीतेः न - तृतीयसदृशव्यवच्छेदबुद्धिफलक वर्णनविषयीभूतं परस्परमुपमानोपमेयभावमापन्नयोरर्थयोः सादृश्यं सुन्दरम् उपमेयोपमा ' (रसगङ्गाधरः - २ आननम् )
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy