________________
उपमेयोपमालङ्कारप्रकरणम्
अत्र उपमानोपमेययोरपि कदाचिदुपमेयभावसंभवात् । ननु तथापि प्रागुक्तस्थले द्वयोश्चतुष्कयोः पर्यायेण उपमानोपमेयत्वम् अस्त्येवेति चेन्न । 'रामादीनामेवोपमेयत्वप्रतीतेः चतुष्कयोस्तदप्रतीतेः । तस्मादुपमेयोपमालक्षणं दुर्निर्वचमिति चेदत्रोच्यते
' व्यक्त्यनपेक्षनैयत्येन उपमानोपमेयत्वप्रकारकानुसन्धानविषययोः उपमानोपमेयत्वोपलक्षितकोट्योर्वाक्यान्तरेण
'उपमेयोपमा ' इति लक्षणनिष्कर्षः ।
1
अत्र व्यवहितवाक्यान्तरस्थलें नातिव्याप्तिः । नैयत्यपदेन तन्निवृत्तेः । व्यक्त्यपेक्षया नैयत्यं तत्राप्यस्तीति तन्निवृत्यर्थ
व्यक्तयनपेक्षेत्युक्तम् ।
2
शेषं स्पष्टम् ।
यद्वा – ' तृतीयसब्रह्मचारिनिवृत्तिपर्यवसितालंकृतिरुपमेयोपमा' ।
उदाहरणम्
3
4
------
"
-
किरीटरत्नानि यथा विभान्ति केयूररत्नान्यखिलेश्वरस्य । केयूररत्नानि यथैव तानि किरीटरत्नानि रघूत्तमस्य ॥
-
51
वैपरीत्येनोपादानम्
रघूद्रहस्य- -आ
उपजातिवृत्तम्
-X
रामादीनामेवोपमानोपमेयत्वप्रतीतेः न
-
तृतीयसदृशव्यवच्छेदबुद्धिफलक वर्णनविषयीभूतं परस्परमुपमानोपमेयभावमापन्नयोरर्थयोः सादृश्यं सुन्दरम् उपमेयोपमा '
(रसगङ्गाधरः - २ आननम् )