SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः॥ 'यज्ञेश्वरदीक्षितविरचितम् अलङ्कारराघवम् . 'सञ्जातं स्फुटमञ्जनापरिणमद्गर्भान्तरालान किश्चिद्वस्तु वरेण्यमस्तु सततं नः श्रेयसे भूयसे । मार्ताण्डग्रसने प्लुतिं कृतवतो यस्य प्रचण्डात्मनः तेजोवैभवसम्भवेन भुवने सर्व विधूतं तमः ॥१॥ 'मदरास् अडयारपुस्तकागारप्रतो अस्य प्रन्धर्कतुः 'यज्ञनारायणदीक्षितः' इत्यपि नामान्तरं लिखित दृश्यते।। * i) हनुमतः मङ्गळपद्यमिदम् । 'आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखात्' इत्यनुसारात् अस्त्विति लोट्लकारसत्त्वात् 'आशीर्वादपूर्वक. मालमिदम् । ii) अत्र हनुमतः पराक्रमातिशयः व्यङ्ग्यरूपेण वर्णितः। 'अञ्जनापरिणमद्गर्भान्तरालात् सञ्जातं किञ्चिद्वस्तु' इत्यनेन हनुमानत्र विवक्षितः । 'मार्ताण्डप्रसने प्लुतिं कृतवतः तेजोवैभवसम्भवेन लोके सर्व तमः विधूतम्' इत्यनेन तस्य पराक्रमातिशयः व्यङ्ग्यात्मना सूचितः। iii) पुञ्जिकस्थली नाम्नी अप्सराः शापात् वानरजन्म लब्ध्वा, कुचराख्यकपिनाथम्य पुत्री भूत्वा अञ्जनेति नाम लेभे । केसरी नामकवानरः वः-त, अ
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy